SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५४४] .. “नियुक्ति: [५०३] + भाष्यं [३७...] + प्रक्षेपं [५...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||५०३|| दीप अनुक्रम [५४४] नइकण्हबिन्न दीवे पंचसया तावसाण निवसति । पब्वदिवसेसु कुलवई पालेवुत्तार सक्कारे ॥ ५.३॥ जण सावगाण खिसण समियक्खण माइठाण लेवेण । सावय पयत्तकरणं अविणय लोए चलणधोए ॥५०४॥ पडिलाभिय वच्चंता निब्बुड नइकूल मिलण समियाओ। विम्हिय पंचसया तावसाण पव्वज्ज साहाय ॥५०५॥ व्याख्या-अचलपुरं नाम नगरं, तत्र प्रत्यासन्ने दे नयौ, तद्यथा-कृष्णा घेना च, तयोरपान्तराले ब्रह्मनामा द्वीपः, तत्र चैकोनपश्चशततापसपरितो देवशर्मनामा कुलपतिः परिवसति, स च सक्रान्त्यादिपर्वसु स्वतीर्थमभावनानिमित्तं सर्वैरपि तापसैः परिवृतः पादलेपेन कृष्णा नदीमुत्तीर्याचलपुरमागच्छति, लोकश्च तथारूपं तस्यातिशयमवलोक्य विस्मितचेताः सविशेष | भोजनादिसत्कारमाचरति, श्रावकजनाश्व कुत्सयते-यथा न युष्मद्गुरूणामेतादृशी शक्तिरस्तीति, ततः श्रावकैः समिताभिधसूरीणामाख्या-18 कपि, तेश्च स्वचेतसि परिभाव्योक्तं-मावस्थानत एष पादलेपेन नदीमुत्तरति, न तपःशक्तिप्रभावतः, ततः श्रावकैस्तस्य मातृस्थानप्रकट नार्थं सपरिवारो भोजनार्य निमन्त्रितः कुलपतिः, ततः समाजगाम भोजनवेळायां गृहे, मारब्धं तस्य श्रावकैः पादप्रक्षालनं कर्तुं, सच दान ददाति, मा पादलेपः पादयोरपयासीदितिकृत्वा, ततः श्रावकैरुक्तं-माऽस्माकमप्रक्षालितपादान् युष्मान् भोजयतामविनय इति बला-18 दपि प्रक्षालितौ पादौ, ततो भोजनानन्तरं निजस्थानगमनाय प्रचलिता, श्रावका अपि सकल जनानाहूयानुव्रजनबुद्धया तेन सह चलिर्नु । मत्ताः, ततः सपरिवारः कुलपतिः कृष्णा नदीमुत्तरितुं प्रावत, पादलेपाभावे च निमक्तुं नमः, ततो जाता जने तस्यापभ्राजना. अत्रान्तरे च तस्याववोधाय समितसूरयस्तत्राजग्मुः, वैः सकलजनसमक्षं नदी प्रत्युक्तं हे कृष्णे! परं पारं वयं गन्तुमिच्छामः, ततो दे। ~290~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy