SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) "पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३४६] .→ "नियुक्ति: [३१६] + भाष्यं [२७...] + प्रक्षेपं [२...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||३१६|| पिण्डनियु- चार्यत्वं, आदिशब्दात् मवर्चकत्वादिपरिग्रहः, तत्र भक्ताद्यर्थमाचार्या वयमुपाध्याया वयमित्यादि जनेभ्यः प्रकाशयति येन जना आचार्य- मामित्यमेलयगि-| स्वादिकमवगम्प प्रभूततरं वितरन्ति, गदा-ये आचार्या महाविद्वांसः श्रूयन्ते ते किं यूयम् ? इत्यादि तथैव भावनीय, जात्यादिकं त्वेत- दोपे भगिरीयावृत्तिः दर्थ कथयति येन समानं जात्यादिकमकई च शिल्पादि ज्ञात्वा प्रभूतं प्रयच्छन्ति, तव तथा प्रभूतं लभ्यमानमात्मभावक्रीतं । तदेवमुक्तं मन्युदाहरण ॥९८॥ क्रीतद्वारं, सम्पति प्रामित्यद्वारमाह पामिपि य दुविहं लोइय लोगुत्तरं समासेण । लोइय सझिलगाई लोगुत्तर वत्थमाईसु ॥ ३१६ ॥ व्याख्या-मामित्यमपि समासेन 'द्विविध' द्विपकार, तद्यथा-लौकिकं लोकोत्तरं च, तत्र लोके भवं लौकिक, तच साधुविषयं सज्झिलगाई' सझिलगा-भगिनी, आदिशब्दादात्रादिपरिग्रहः तस्मिन् , किमुक्तं भवति?-भगिन्यादिभिः क्रियमाणं द्रव्यमिति, अत्र च भगिनीशब्देन कथानकं सूचितं, तदने स्वयमेव वक्ष्यति, लोकोत्तरं प्रामित्यं वस्त्रादिषु । बलादिविषयं साधूनामेव परस्परमवसेयम् । इहलौकिकं भगिन्यादा' वित्युक्तं, तत्र भगिन्युदाहरणमेव गाथात्रयेण प्रकटयति सुयअभिगमनाय विही बहि पुच्छा एग जीवइ ससा ते । पविसण पाग निवारण उच्छिदण तेल्ल जइदाणं ॥३१७॥ अपरिमिय नेहवुड्डी दासत्तं सो य आगओ.पुच्छा । दासत्तकहण मा रुय अचिरा मोएमि एत्ताहे ॥ ३१८॥ भिक्खदगसमारंभे कहणाउट्टो कहिंति वसहित्ति । संवेया आहरणं विसज्जु कहणा कइवया उ ॥ ३१९ ॥ व्याख्या-कोशलाविपये कोऽपि ग्रामस्तत्र देवराजो नाम कुटुम्बी, सारिकाभिधा तस्य भार्या, तस्याच सम्मतप्रमुखा बहवः दीप अनुक्रम [३४६] अथ 'प्रामित्य' दोषस्य वर्णनं आरभ्यते ~199~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy