SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [२९१] .→ "नियुक्ति: [२६७] + भाष्यं [२३...] + प्रक्षेपं [२...]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: पिण्डनियु प्रत गाथांक नि/भा/प्र तेर्मळयगिरीयावृत्तिः ॥८७॥ ||२६७|| इंधणमाई मोत्तुं चउरो सेसाणि होति व्वाइं । तेसिं पुण परिमाणं तयप्पमाणाउ आरम्भ ॥ २६७ ॥ ३ पूतिदोषे परिहार्यपूव्याख्या-इन्धनावयवादीनि चत्वारि पूर्वोक्तानि मुक्त्वा शेषाणि 'द्रव्याणि ' अशनादीनि पूतिकरणप्रवणानि ज्ञातव्यानि, तेषां तिः पूतिच शुद्धाशनादिपूतिकरणविषये परिमाणं त्वक्पमाणादारभ्य द्रष्टव्यम् । इयमत्र भावना-तण्डुलादीनामाषाकर्मणां गन्धादिचतुष्टयं परिहत्या शेष त्वगवयवमात्रमप्यादी कृत्वा यत्तते तेन स्पृष्टं शुद्धमप्यशनादि पूतिर्भवतीति । सम्पति दादं साधुपा चाश्रित्य प्रतिविषय ष पात्रयोः कल्प्याकल्प्यविधिमाह-- पढमदिवसंमि कम्मं तिन्नि उ दिवसाणि पूइयं होइ । पईसु तिसुन कप्पइ कप्पइ तइओ जया कप्पो ॥ २६८॥ व्याख्या-इह यस्मिन् दिने यत्र गृहे कृतमाधाकर्म तत्र तस्मिन् दिने 'कर्म' आधाकर्म व्यक्तमेतत् , शेषाणि तु त्रीणि दिनानि || पूतिर्भवति, तद्दं प्रतिदोषवद्भवतीत्यर्थः, तत्र च 'पूतिषु पूतिदोषवत्सु त्रिषु दिनेषु आधाकर्मदिने च सर्वसङ्ख्यया चत्वारि दिनानि |६|| यावन्न कल्पते, साधुपात्रे च पूतिभूते तदा शुद्धमशनादि ग्रहीतुं कल्पते यदा तृतीयः कल्पो दत्तो भवति, न शेषकालं, पूतिदोपसम्भवाव ।। सम्मस्पाधाकर्म पूर्ति च वैविक्त्येन प्रतिपादयनुपसंहरवि ॥८७॥ समणकडाहाकम्मं समणाणं जं कडेण मीसं तु । आहार उवहि वसही सव्वं तं पूइयं होइ ॥ २६९ ॥ व्याख्या-श्रमणानामर्थाय कृतमाहारोपधिवसत्यादिकं यत् तत्सर्वमाधाकर्म, यत्पुनः श्रमणानामर्थाय कृतेनाधाकर्मणा मिश्रमाहा-II रादि तत्सर्वं पूतिर्भवति । सम्प्रति परिझानोपायमाह दीप अनुक्रम [२९१] ~ 177~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy