________________
आगम (४१/२)
"पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं नियुक्ति:+वृत्ति:) मूलं [२३६] → “नियुक्ति: [२१४] + भाष्यं [२२...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२१४||
पत्तलदुमसालगया दच्छामु निवंगणत्तिदुञ्चित्ता । उज्जाणपालएहिं गहिया य हया य बद्धा य ॥ २१४ ॥ सहस पइहा दिट्ठा इयरेहि निवंगणत्ति तो बड़ा । नितस्स य अवरण्हे दंसणमुभओ वहविसग्गा ॥ २१५ ॥
ध्याख्या-चन्द्रानना नाम पुरी,तत्र चन्द्रावतंसो राजा, तस्य त्रिलोकरेखामभृतयोऽन्तःपुरिकाः,राजश्च द्वे उद्याने,तद्यथापर्वस्यां दिशि सूर्योदयाभिधानं, द्वितीय पधिमायां चन्द्रोदयाभिधान, तत्र चान्यदा प्राप्ते वसन्तमासे कस्मिचिदिने रामा निजान्त:पुरक्रीडाकौतुकार्थी जनानां पटहं दापितवान,यथा भोः शृणुल जनाः प्रभाते राजा सूर्योदयोयाने निजान्तःपुरिकाभिः सह स्वेच्छ विहरि-1 काव्यति, ततो मा तत्र कोऽपि यासीत् सर्वेऽपि तृणकाष्ठाहारादयश्चन्द्रोदयं गच्छन्विति एवं पटहे दापिते तस्य सूर्योदयोद्यानस्य रक्षणाय पदातीनिरूपितवान् , यथा न तत्र कस्यापि प्रवेशो दातव्य इति, राजा च निशि चिन्तयामास, सूर्योदयमुयानं गच्छतामपि प्रभाते सूर्यः । प्रत्युरसं भवति, ततः प्रतिनिवर्तमानानामपि मध्याहे, प्रत्युरसं च सूर्यो दुःखावहः, तस्माञ्चन्द्रोदयं गमिष्यामीति, एवं च चिन्तयित्वा । मातस्तथैव कृतवान् , इतश्व पटहश्रवणानन्तरं केऽपि दुर्वृत्ताश्चिन्तयामामुर्यथा न कदाचिदपि वयं राजान्तःपुरिका दृष्टयन्ता, मातश्च राजा सूर्योदये सान्तःपुरः समागमिष्यति, अन्तःपुरिकाश्च यथेच्छ विहरिष्यन्ति, तत: पत्रबहुलताशाखासु लीनाः केनाप्यलक्षिता वयं ताः परिभाक्यामः, एवं च चिन्तयित्वा ते तथैव कृतवन्तः, तत उद्यानरक्षकैः कथमपि ते शाखास्वन्तलीना दृष्टाः, ततो गृहीता लकुटादिभिश्च । हता रज्ज्वादिभिश्च बद्धाः, ये चान्ये तृणकाष्ठहारादयो जनास्ते सर्वेऽपि चन्द्रोदयं गताः, तैव सइसापविष्टैरने यथेच्छ राज्ञान्तःपुरिकाः क्रीडन्त्यो दृष्टाः, ततस्तेऽपि राजपुरुषैर्बद्धाः, ततो नगराभिमुखमुद्यानानिर्गच्छतो राज उद्यानपालकैः पुरुषैद्रयेऽपि बद्धा दर्शिताः, कथितश्च ।
दीप अनुक्रम [२३६]
~154~