________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||१४||
दीप
अनुक्रम [१६३]
मूलं [ १६३ ] मुनि दीपरत्नसागरेण संकलित
पिण्डनिर्युक्तेर्मलयगि- : यावृत्तिः
॥ ५३ ॥
“पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः)
-->
“निर्युक्ति: [१४१] + भाष्यं [ २२...]
+
प्रक्षेपं " •
आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
र्मिकाः क्षेत्राभिग्रहसाधर्मिका इत्यादि, तत्र द्रव्याभिग्रहस्यापरो द्रव्याभिग्रहो द्रव्याभिग्रहसाधर्मिक इत्यादि, भावना द्वादशधा तद्यथाअनित्यत्वभावना ( १ ) अशरणत्वभावना ( २ ) एकत्वभावना ( ३ ) अन्यत्वभावना ( ४ ) अशुचित्वभावना (५) संसारभावना (६) कमश्रवभावना (७) संवरभावना (८) निर्जरणभावना (९) लोकविस्तार भावना (१०) जिनप्रणीतधर्मभावना (११) बोधिदुर्लभत्वभावना ( १२ ), भावनाद्वारेण साधर्मिका अपि द्वादशधा तद्यथा - अनित्यत्वभावनासाधर्मिको ऽशरणत्वभावनासाधर्मिक इत्यादि, तत्रानित्यत्वभावनासहितस्यापरोऽनित्यत्वभावनासहितोऽनित्यत्वभावनासाधर्मिक इत्यादि, तदेवं व्याख्याताः सर्वेऽपि साधर्मिकाः । सम्प्रत्येतानेवाधिकृत्य कल्प्याकल्प्यविधिर्वक्तव्यः, तत्र नामसाधर्मिकमधिकृत्य प्रथमतः कल्प्या कल्पविधि गाथायेन | प्रतिपादयति
जायंत देवदत्ता गहीव अगिहीव तेसि दाहामि । नो कप्पई गिहीणं दाहंति विसेसिये कप्पे ॥ १४२ ॥ पाडीसुवि एवं मीसामीसेसु होइ हु विभासा । समणेस संजयाण उ बिसरिसनामाणवि न कप्पे ॥ १४३ ॥
व्याख्या - इह कोऽपि पितरि मृते जीवति वा तन्नामानुरागतस्तन्नामयुक्तेभ्यो दानं दिल्युरेवं सङ्कल्पयति, यथा यावन्तो गृहस्था अगृहस्था वा देवदत्तास्तेभ्यो मया भक्तादिकमुपस्कृत्य दातव्यं तत्रैवं सङ्कल्पे कृते देवदताख्यस्य साधोर्न कल्पते, देवदत्तशब्देन तस्यापि सङ्कल्पविषयीकृतत्वात्, यदा पुनरेवं सङ्कल्पयति, यथा यावन्तो गृहस्था देवदत्तास्तेभ्यो दातव्यमिति तदा एवं 'विशेषिते ' निर्द्धारिते सति तद्योग्यमुपस्कृतं देवदत्ताख्यस्य साधोः कल्पते, तस्य विवक्षितसङ्कल्पविषयीकरणाभावात्, तथा पाखण्डिष्वपि मिश्रा - मिश्रेष्वेवं पूर्वोक्तप्रकारेण विभाषा कर्त्तव्या, इह सामान्यसङ्कल्पविषया मिश्रा उच्यन्ते, यथा यावन्तः पाखण्डिनो देवदत्ता इति प्रति
Education Internation
For Parts Only
~109~
आधाकर्मणि साधर्मिकमरूपणा
| ॥ ५३ ॥
waryara