SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) "पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं नियुक्ति:+वृत्ति:) मूलं [१६०] » “नियुक्ति: [१३८] + भाष्यं [२२...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: आधाकर्म पिडनियुतेर्मष्यगिरीयावृत्तिः णि साघमिकमरू प्रत गाथांक नि/भा/प्र ||१३८|| ॥५२॥ नाम ठवणा दबिए खेत्ते काले अ पवयणे लिंगे । दसण नाण चरित्ते अभिम्गहे भावणाओ य ॥ १३८॥ व्याख्या-नाम ति नाम्नि साम्पिकः, स्थापनासाधर्मिकः, 'द्रव्ये द्रव्यविषयः साधर्मिक एवं क्षेत्रसाधर्मिकः, कालसाप-II मिका, प्रवचनसाधर्मिकः, लिङ्गसाधर्मिकः, दर्शनसाधर्मिकः, ज्ञानसाधर्मिक, चारित्रसाधर्मिकः, अभिग्रहसाधर्मिकः, 'भावणाओ य'त्ति पणा भावनातश्च साधर्मिको भवति, तदेवं द्वादशधा साधर्मिकाः ।। एनामेव गाथां गाथात्रयेण व्याख्यानयति नामंमि सरिसनामो ठवणाए कट्ठकम्ममाईया। दव्वंमि जो उ भविओ साहमि सरीरगं चेव ॥ १३९ ॥ खेते समाणदेसी कालंमि समाणकालसंभूओ। पवयणि संघेगयरो लिंगे स्यहरणमुहपोती ॥ १४॥ दसण नाणे चरणे" तिग पण पण तिविह होइ उ चरित्ते। दव्याइओ अभिग्गह अह भावणमो अणिचाई ॥१४॥ व्याख्या-'नाम्नि' नामविषयः सार्षिक: सदृशनामा, किमुक्तं भवति ?-विवक्षितस्य साघोर्यन्नाम तदेव यदा इतरस्यापि तदानीं स इतरस्तस्य साधोनामसाधर्मिको भवति, यथा देवदचनाम्नः साघोदेवदत्तनामा कश्चिव, तथा 'स्थापनायां ' स्थापना-| विषये साधर्मिकः 'काष्ठकम्मोदिका' दारुमयपतिमापभृतिका, इह स्नेहवशात् कश्चिन्त्रिजपुत्रादेः साधोजींवतो मृतस्य वा काष्ठमयीं मतिमां कारयति सा प्रतिमा अन्येषां जीवतां संयतानां स्थापनासाधर्मिकः, आदिशब्दात्पाषाणादिकातिमापरिग्रहः, अनेन सद्भाव-III स्थापनासाधर्मिक उक्को, यदा त्वक्षादौ साधुस्थापना तदा सोऽसद्भावस्थापनासाधर्मिक, तथा द्रव्ये भावप्रधानोऽयं निर्देशः 'द्रव्यत्वे व्यत्वविषयः साधर्मिको यो भव्यो योग्यः साधर्मिकत्वस्य, किमुक्तं भवति ?-यस्तेनैव शरीरसमुच्छूयेण प्रवर्द्धमानेन साधोः साध दीप अनुक्रम [१६०] साधर्मिकाणां द्वादश-भेदा: उच्यते ~ 107~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy