________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६२] . "नियुक्ति: [२६] + भाष्यं [३३...] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२६||
श्रीओघउदुबद्धे रयहरणं वासावासासु पायलेहणिआ।
गमनपनियुक्तिः बडउंबरे पिलंखू तस्स अलंभमि चिंचिणिआ॥२६॥
न्थाः पादद्रोणीया 6
'ऋतुबद्धे' शीतोष्णकाले 'रयहरणं'ति रजोहरणेन प्रमार्जनं कृत्वा प्रयाति । तथा 'वासावासामु पायलेहणिआ' वर्षासु-18 लेखनिका वृत्ति
यावर्षा वर्षाकाले वर्षति सति पादलेखनिकया प्रमार्जनं कर्त्तव्यं, सा च किंमयी भवत्यत उच्यते-'वडे' त्यादि, बटमयी | ॥३०॥
उदुम्बरमयी प्लक्षमयी, 'तस्यालाभे' प्लक्षस्थाप्राप्तौ चिश्चणिकामयी अम्बिलिकामयीति । सा च कियत्प्रमाणा भवतीत्याहबारसअंगुलदीहा अंगुलमेगं तु होइ विच्छिन्ना । घणमसिणनिघणावि अ पुरिसे पुरिसे य पत्तेअं ॥ २७ ॥ | द्वादशाङ्गुलानि दीर्घा भवति, येन मध्ये हस्तग्रहो भवति, विस्तारस्वेकमङ्गलं स्यात् । सा च 'घना' निबिडा कार्या, समसृणा निर्बणा च भवति । सा च किमेकैव भवति !, नेत्याह-पुरुषे पुरुषे च प्रत्येकम्-एकैकस्य पृथगसौ भवति ।
उभओ नहसंठाणा सञ्चित्ताचित्तकारणा मसिणा। ___ 'उभयो' पार्श्वयोः 'नखसंस्थाना' नखवत्तीक्ष्णा, किमर्थमसौ उभयपार्श्वयोस्तीक्ष्णा क्रियते, सचित्ताचित्तकारणात् , तस्या एकेन पार्थेन सचित्तपृथिवीकायः सल्लिख्यते, अन्येन पार्श्वनाचित्तपृथिवीकाय इति । किंविशिष्टा सा ?-'मसिण'त्ति, मसृणा क्रियते, नातितीक्ष्णा, यतो लिखत आत्मविराधनान भवति । पृथिवीकाययतनाद्वारं गतम् । अकायद्वारमाह-18 आउक्काओ दुविहो भोमो तह अंतलिक्खो य ॥२८॥
॥३०॥ अप्कायो द्विविधः-भौमोऽन्तरिक्षश्च । इदानीं प्रत्यासत्तिन्यायादन्तरिक्षस्तावदुच्यते
दीप अनुक्रम [६२]]
~634