________________
आगम
(४१ / १)
प्रत गाथांक
नि/भा/प्र
||२५||
दीप
अनुक्रम [६१]
“ओघनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः)
→
मूलं [६१]
मुनि दीपरत्नसागरेण संकलित
“निर्युक्तिः [२५] + भाष्यं [३३] + प्रक्षेपं [३...]" ८० आगमसूत्र [४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
इह हि प्रत्यपाया नाम दोषाः, के ते?, व्यालादिश्वापदाः स्तेनाः कण्टका म्लेच्छा इति । तत्थ पढमं सुकेणं भडीए गम्मइ, सो दुविहो-अकंतो अणकंतों, अकंतेण गम्मइ, जोऽवि अकंतो सोवि दुविहो- सपच्चवाओ निपच्चवाओ य, पच्चवाया य तेणादओ भणिआ, णिप्पच्चवाएणं गम्मइ । अहवा अणकंता भट्ठी सपच्चवाया य होज्जा ताहे धूळी पंथेणं अकंतेण गम्मइ, अहव न होज्जा धूलीपंथो सपच्चवाओ य होजा ताहे उल्लेणं गम्मइ, सो अ तिविहो-मधुसित्थो पिंडओ चिक्खल्लो य, तत्थेकेको दुहा - अकंतो अणकंतो य, अकंतेण गम्मइ, प्रासुकत्वात्, सो दुविहो सपञ्चबाओ अपञ्चवाओ य, निपञ्चवाएणं गम्मइ, तस्स असइ अणकर्ण आत्मादिरक्षाहेतुत्वात् । एवं सर्वत्र निष्पत्यपायेन गन्तव्यम् । स्थापना 'अकंतो अपञ्चवाओ' 'अकंतमणकंतो सपच्चवातरं चेव' ति कहियं ॥ अत्र भ्रायाः खल्वभावे धूलीपथेन 5 यायात्, आह चतस्सासह धूलीए अकंत निपञ्चएण गंतवं । मीसगसचितेसुऽचि 55 एस गमो सुकउल्ला ॥ २५ ॥
'तस्याः ' भ्रायाः 'असति' अभावे सति धूलीपथेन गन्तव्यं, कीदृशेन ? - आक्रान्तेन निष्प्रत्यपायेन चेति । एष तावदचितपृथिवीकाय मार्गगमने विधिरुक्तः, तदभावे मिश्रेण पृथिवीकायेन गन्तव्यं, तत्राप्येष एवाधस्त्यो विधिश्यः, तदभावे सचित्तेन गन्तव्यं, तथा चाह- 'मीसगसच्चित्तेमुवि एस गमो मिश्रसचेतनेष्वपि पृथिवीकायेषु एष गमः -शुष्कार्द्रादिः । एतदुक्तं भवति - प्रथमं मिश्रशुष्केन गम्यते, तदभावे मिश्रार्द्रेण, तदभावे सचित्तशुष्केन, तदभावे सच्चित्तार्द्रेण । अथवा 'एस गमो त्ति " अकंताणकंतसपञ्चवाय भेयभिन्नो जोएयवो सवत्थ सपञ्चवाओ परिहरणीओ ति” एष विधिः । स इदानीं साधुः स्थण्डिलादस्थण्डिलं संक्रामन् कस्मिन् कस्मिन् काले केन प्रमार्जनं करोतीत्यत आह---
For Parts Only
~62~
Sinary org