SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ॥२९॥ दीप अनुक्रम [५७] “ओघनिर्युक्ति”- मूलसूत्र - २/१ (मूलं + निर्युक्तिः +वृत्तिः) → मूलं [५७] मुनि दीपरत्नसागरेण संकलित ८० “निर्युक्तिः [२१] + भाष्यं [३२] + प्रक्षेपं [३...]" आगमसूत्र [४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः अतरुणी अ ६, साहम्मिअधेरनपुंसगो अण्णधम्मिअमज्झिमनपुंसगो अ ७, साहम्मिअथेरनपुंसगो अण्णधम्मिअधेरनपुंसगो अ ८, साहम्मिअथेरनपुंसगो अण्णधम्मिअतरुणनपुंसगो अ ९, एते नव साहम्मियधेरन पुंसगेण अमुंचमाणेण उद्धा ॥ | साहम्मिअतरुणनपुंसगो अण्णधम्मिअमज्झिमपुरिसो अ १, साहम्मिअतरुणनपुंसगो अण्णधम्मि अथेरपुरिसो अ २, साहम्मिअतरुणनपुंसगो अण्णधम्मिअतरुणपुरिसो अ ३, साहम्मिअतरुणनपुंसगो अण्णधम्मिअमज्झिममहिला अ ४, साहम्मिअतरुणनपुंसगो अण्णधम्मिअधेरी अ ५, साहम्मिअतरुणनपुंसगो अण्णधम्मिअतरुणी अ ६, साहम्मिअतरुणनपुंसगो अण्णधम्मिअमज्झिमन पुंसगो अ ७, साहम्मिअतरुणनपुंसगो अण्णधम्मिअथेरनपुंसगो अ ८, साहम्मिअतरुणनपुंसगो अण्णधम्मिअतरुणनपुंसगो अ ९, एते नव साहम्मिअतरुणनपुंसगेण अमुंचमाणेण लद्धा ॥ एते नव नवगा साहम्मिअअण्णधम्मि अचारणिआए होंति । एत्थ मिलिआ एक्कासीति । उक्तं पृच्छाद्वारम् । (अथ) "छके पढमजयणा" (यदुक्तं ) तां विवृण्वन्नाहतिविहो पुढविकाओ सचिन्तो मीसओ अ अचित्तो । एफेको पंचविहो अविन्सेणं तु गतई ॥ २२ ॥ त्रिविधः पृथिवीकायः - सच्चित्तो मिश्रोऽचित्तश्चेति, इदानीं स त्रिविधोऽप्येकैकः पञ्चप्रकारः, तत्र योऽसौ सचित्तः स कृष्णनीलरक्तपीतशुक्लभेदेन पञ्चधा, एवं मिश्राचित्तावपि तत्र कतरेण गन्तव्यमित्याह- 'अचित्तेणं तु गंतवं'ति, तत्र योऽसावचेतनस्तेन गन्तव्यमित्युत्सर्गविधिः, तत्र स एव पृथिवीकायः शुष्क आर्द्रश्च स्यात्, आह च- सुकोल्ल उल्लगमणे विराहणा दुविह सिग्गखुप्पते । सुकोवि अ धूलीए ते दोसा भट्टिए गमणं ॥ २३ ॥ शुष्कः- चिक्खल आर्द्रश्चेति, तत्र द्वयोः शुष्काईयोः शुष्केन गन्तव्यं, किं कारणं १, यत आर्द्रगमने विराधना द्विधा For Par Use Only ~60~ 44444 मार्गे पृथ्वीकायः नि. २२-२३ yor
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy