SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ॥२१॥ दीप अनुक्रम [५७] श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः “ओघनिर्युक्ति”- मूलसूत्र - २/१ (मूलं + निर्युक्तिः +वृत्तिः) मूलं [ ५७ ] → मुनि दीपरत्नसागरेण संकलित ८० “निर्युक्तिः [२१] + भाष्यं [३२] + प्रक्षेपं [३...]" आगमसूत्र [४१/१], मूल सूत्र -[२/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः ॥ २८ ॥ अथेरी अण्णधम्मिअथेरी अ ५, साहम्मिअधेरी अण्णधम्मिअतरुणी अ ६, साहम्मिअधेरी अण्णधम्मिअमज्झिमनपुंसगो अ ७ साहम्मियथेरी अन्नधम्मिअथेरनपुंसगो अ ८, साहम्मिअथेरी 'अण्णधम्मिअतरुणनपुंसगों अ ९, एते साहम्मियथेरीए अमुंचमाणीए लद्धा || साहम्मिअतरुणी अण्णधम्मिअमज्झिमपुरिसो य १, साहम्मिअतरुणी अण्णधम्मिअधेरपुरिसो अ २, साहम्मिअतरुणी अण्णधम्मियतरुणपुरिसो य ३, साहम्मियतरुणी अण्णधम्मिअमज्झिमम - ४ हिला य ४, साहम्मिअतरुणी अण्णधम्मिअधेरी अ ५ साहम्मिअतरुणी अण्णधम्मिअतरुणी अ ६ साहम्मिअतरुणी | अन्नधम्मिअमज्झिमनपुंसगो अ ७, साहम्मिअतरुणी अन्नधम्मिअथेरनपुंसगो अ ८ साहम्मिअतरुणी अनधम्मिअतरुणनपुंसगो अ ९ एते नव साहम्मिअतरुणीए अमुंचमाणेण उद्धा | साहम्मिअमज्झिमनपुंसगो अन्नधम्मिअम - ज्झिमपुरिसो अ १, साहम्मिअमज्झिमनपुंसगो अन्नधम्मिअधेरपुरिसो अ २, साहम्मिअमज्झिमनपुंसगो अन्नधम्मि अतरुणपुरिसो अ ३, साहम्मिअमज्झिमनपुंसओ अन्नधम्मियमज्झिममहिला य ४, साहम्मि अमज्झिमनपुंसओ अन्नधम्मि अधेरी अ ५, साहम्मिअमज्झिमनपुंसओ अन्नधम्मियतरुणी अ ६, साहम्मियमज्झिमनपुंसओ अन्नधम्मियमज्झिमनपुंसओ अ ७, साहम्मिअमज्झिमनपुंसओ अन्नधम्मियथेरनपुंसओ अ ८, साहम्मिअमज्झिमनपुंसओ अन्नधम्मिअतरुणनपुंसओ अ ९, एते नव साहम्मिअमज्झिमन पुंसगेण अमुंचमाणेण लद्धा | साहम्मिअथेरनपुंसओ अण्णधम्मिअमज्झिमपुरिसो अ १, साहम्मिअथेरनपुंसगो अन्नधम्मिअथेरपुरिसो अ २, साहम्मि अथेरनपुंसगो अन्नधम्मिअतरुणपुरिसो अ ३, साहम्मिअथेरन पुंसगो अण्णधम्मिअमज्झिममहिला अ ४, साहम्मिअथेरनपुंसगो अन्नधम्मि अधेरी अ ५, साहम्मिअधेरनपुंसओ अण्णधम्मि For Park Use Only ~59~ मार्गेपृच्छा नि. २० ॥ २८ ॥ yor
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy