SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१३] . "नियुक्ति: [१७] + भाष्यं [३२...] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: श्रीओष- नियुक्तिः मार्गपृच्छा शनि.१६-२० द्रोणीया प्रत गाथांक नि/भा/प्र ||१७|| वृत्तिः दीप अनुक्रम [५३] सक बालनपुंसक स्थविरस्त्री बाला स्त्री वाऽभिगृह्यते, एते मार्गानभिज्ञाः शङ्का च स्यात्, क तर्हि व्यवस्थितेन पृच्छनीयमित्याह पासहिओ य पुच्छेज वंदमाणं अवंदमाणं वा । अणुवइऊण व पुच्छे तुहिक मा य पुच्छिज्जा ॥१८॥ 'पार्थस्थितः' समीपे व्यवस्थितः पृच्छेत् , किंविशिष्टं तं पृच्छेत् ?-वन्दनं कुर्वाणमकुर्वाणं वा, अथासौ समीपमतिक्रम्य यात्येव ततः 'अणुवइऊण च' अनुप्रजनं कृत्वा कतिचित्पदानि गत्वा प्रष्टव्यः, अथासी पृच्छचमानोऽपि न किश्चिद्वक्ति तूष्णीं ब्रजति, ततो नैव पृच्छनीय इति ।। पंथन्भासे य ठिओ गोवाई मा य दूरि पुच्छिज्जा । संकाईया दोसा विराहणा होइ दुविहा उ ॥१९॥ | तथा पन्थान्यासे-समीपे स्थितः कश्चिद्गोपालादिः, आदिशब्दात्कर्षकपरिग्रहः, स च पृच्छनीयः, मा च दूरे ब्यवस्थितं गोपालादि पृच्छेत् , शंकादिदोषसद्भावात् , नूनमस्य द्रविणमस्ति बलीवादि(कंवा)शृङ्गिणं करोतीत्येवमादयः।दूरे च गच्छतो द्विविधा विराधना-आत्मसंयमविषया, आद्या कण्टकादिभिरितराऽनाक्रान्तपृथिव्याद्याक्रमणेन ॥ यदा तु पुनरन्यधार्मिको मध्यमवयाः पुरुषो नास्ति यः पन्थानं पृच्छचते तदा कः प्रष्टव्य इत्याह____ असई मज्झिम थेरो दुवस्सुई भद्दओ य जो तरुणो। एमेव इत्थिवग्गे नपुंसवग्गे य संजोगा ।। २०॥ असति मध्यमपुरुषे स्थविरः पन्धानं पृच्छनीयः, किंविशिष्टः ?-दृढस्मृतिः, अथ स्थविरो न भवति ततस्तरुणः प्रष्टव्यः, कीदृशः?-यः स्वभावेनैव भद्रकः । स्त्रीवर्गेऽप्येवमेव पृच्छा कर्त्तव्या, एतदुक्तं भवति-प्रथमं मध्यमवयाः खीमार्ग प्रष्टव्या 5454545645453%%% ॥ २५॥ REatna murary on ~534
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy