SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१] . "नियुक्ति: [१५] + भाष्यं [३२...] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||१५|| मिथ्यादृष्टिः । कियन्तः पुनस्तेन गच्छता पन्धानं प्रष्टव्याः इत्यत आह-गिहत्थदुग'त्ति, साधर्मिकगृहस्थवर्य पृष्ठमी, अन्यधार्मिकगृहस्थद्वयं वा । 'अप्पणा तिन ति आत्मना तृतीयो युक्त्याऽन्वेषणं विदधाति, एष तावत्सामान्योपन्यासः, अथ प्रथमं यः प्रष्टव्यः स उच्यते-तत्र यदि साधर्मिकद्वयमस्ति ततस्तदेवोत्सर्गेण पृच्छचते, तस्य प्रत्ययिकत्वात्, अथ नास्ति ततः साहम्मिअपुरिसासह मज्झिमपुरिसं अणुण्णविअ पुच्छे । सेसेसु होति दोसा सविसेसा संजईवग्गे ॥ १६ ॥ साधर्मिकपुरुषव्याभावेऽन्यधार्मिकमध्यमपुरुषद्वयं पृच्छनीयं, कथम् ?-'अणुण्णविअ' अनुज्ञां कृत्वा धर्मलाभपुरस्सर, ततः प्रियपूर्वकं पृच्छति, अन्यधार्मिकमध्यमग्रहणं विह साधर्मिकविपक्षत्वादवसीयत एव, 'सेसेसुत्ति अन्यधार्मिकमध्यमपुरुषद्वयव्यतिरिक्तेषु अष्टसु भेदेषु दोषा भवन्ति पृच्छतस्त एव दोषाः सविशेषाः-समधिकाः संयतीवर्गे-संयतीवर्ग-18 विषये पृच्छतः सतः । के च ते दोषा इत्याह घेरो पहन पाणह वालों पर्वचे न याणई वावि। पंडिस्थिमजासंका इयरें न याणति संकाय ॥१७॥ स्थविरा-वृद्धः स मार्ग न जानाति, भ्रष्टस्मृतित्वात्, बालस्तु प्रपञ्चयति केलीकिलत्वात् न वा जानाति, क्षुल्लकत्वाद्, बालस्त्वत्र अष्टवर्षादारभ्य यावत्पञ्चविंशतिक इति, असावपि बाल इव बालः, अपरिणतत्वेन रागान्धत्वात्, मध्यमवयःपण्डकमध्यवयःस्त्रीपृच्छायां शङ्कोपजायते नूनमस्य ताभ्यां कश्चिदर्थोऽस्ति, 'इयरे न याति' इतरशब्देन स्वपिन दीप अनुक्रम [५१] मो.५ Erator G mHarama ~52~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy