________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [११४४] → “नियुक्ति: [७९०] + भाष्यं [३२२...] + प्रक्षेपं [३०...]" मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||७९०||
आलोयणा उ दुविहा मूलगुणे चेच उत्तरगुणे य । एक्कका चउकन्ना दुवग्ग सिद्धावसाणा य ॥ ७९ ॥ मूलोत्तरप्र
आलोचना च द्विविधा-मूलगुणालोचना उत्तरगुणालोचना चेति, सा द्विविधाऽप्येकैका-मूलगुणालोचना उत्तरगुणा-18/तिषेवा नि. द्रोणीयालोचना च चतुष्कर्णा भवति 'दुवग्गत्ति द्वयोरपि साधुसाध्वीवर्गयोरेकैकस्य चतुष्कर्णा भवति, एक आचार्यों द्वितीयश्चा-७८७ प्रतिवृत्ति लोचकः साधुः एवं साधुवर्गे चतुष्कर्णा भवति, साध्वीवर्गेऽपि चतुष्कर्णा भवति, एका प्रवर्तिनी द्वितीया तस्या एव या आलो- पेवणका
४ चयति साध्वी, एवं साधुवर्गे साध्वीवर्गे च चतुष्कर्णा भवति, अथवा एकैका मूलगुणे उत्तरगुणे च चतुष्कर्णाद्वयोश्च साधुसाध्वी- थका नि. ॥२२५॥ वर्गयोर्मिलितयोरष्टकर्णा भवति, कधम् ?, आचार्य आत्मद्वितीयः प्रवर्तिनी चात्मद्वितीया आलोचयति यदा तदाऽष्टकर्णाट
७८८आलो
चनातदेका भवति, सामान्यसाध्वी वा यद्यालोचयति तदाऽप्यष्टकणैवेति, अहवा छकन्ना होजा यदा वुहो आयरिओ हवह तदा VIRTH एगस्सवि साहुणीदुगं आलोएइ एवं छकन्ना हवति, सबहा साहुणीए अप्पबितियाए आलोएअब न उएगागिणीएत्ति । एवं 8७९-७९१ तावदुत्सर्गत आचार्याय आलोचयति, तदभावे सर्वदेशेषु निरूपयित्वा गीतार्थायालोचयितव्यं, एवं तावद्यावत्सिद्धानाम-18 विशुद्धि प्यालोच्यते साधूनामभावे, ततश्चैवं सिद्धावसाना आलोचना दातव्येति । इदानीमालोचनाया एकार्थिकानि प्रतिपादयन्नाह- नि.७९२ | आलोयणा वियडणा सोही सम्भावदायणा चेव । निंदण गरिह विउदृण सलुद्धरणंति एगट्ठा ।। ७९१ ॥ आलोचना विकटना शुद्धिः सद्भावदायणा जिंदणा गरहणा विउदृर्ण सल्लुद्धरणं चेत्येकाथिकानीति । आलोचनाद्वारं समातम् , इदानीं विशुद्धिद्वारव्याचिख्यासयाऽऽहएत्तो सद्धरणं बुच्छामी धीरपुरिसपन्नत्तं । जं नाऊण सुविहिया करेंति दुक्खक्खयं धीरा ॥ ७९२ ।।
दीप अनुक्रम [११४४]
164504500-40
I12Pull
HATurasurary.org
~ 453~