SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१०६०] → “नियुक्ति: [७०७] + भाष्यं [३२१...] + प्रक्षेपं [३०...]" मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||७०७|| CASSROSAGAR घणं मूले चिरं मज्झे, अग्गे महवजुत्तया। एगंगियं अज्झुसिरं, पोरायाम तिपासियं ।। ७०७॥ मूलदण्डपर्यन्ते 'घन' निबिडं भवति 'मध्ये मध्यप्रदेशे स्थिर कर्तव्यम् 'अग्गे दसिकापर्यन्ते 'मार्दवयुक्तं' मृदु कर्त्तव्यम् , 'एकानिक' तज्जातदसि सदसिकाकम्बलीखण्डनिष्पादितमित्यर्थः । 'अझुसिरं' अगंथिला दशिका है निषद्या च यस्य तदशुषिरम् , 'पोरायाम'ति अङ्गष्टपर्वणि प्रतिष्ठितायाः प्रदेशिन्या यावन्मात्रं शुषिरं भवति तदापूरक कर्त्तव्यं, दण्डिकायुक्ता निषद्या यथा तावन्मानं पूरयति तथा कर्त्तव्यम्, 'त्रिपासितं त्रीणि वेष्टनानि दवरकेन दत्त्वा पासितं पाशबन्धनेन । किञ्च, अप्पोल्लं मिउ पम्हंच, पडिपुत्र हत्थपूरिमं । रयणीपमाणमित्तं, कुज्जा पोरपरिग्गहं ।। ३२२ ॥ (भा०), अमुमेव श्लोकं भाष्यकारो व्याचष्टे-'अप्पोल्लं' दृढवेष्टना घनवेष्टनात् कारणात्, मृदु पक्ष्म च कर्त्तव्यं-मृदूनि दशिकापक्ष्माणि क्रियन्ते । 'प्रतिपूर्ण' सदू बाह्येन निषद्याद्वयेन युक्तं सत् हस्तं पूरयति यथा तथा कर्त्तव्यम् । तथा 'रनिप्र-16 माणमात्रं' यथा दण्डो हस्तप्रमाणो भवति तथा कर्त्तव्यम् । 'कुज्जा पोरपरिग्गह'ति पोरम्-अङ्गठपर्व तस्मिन्नष्ठपर्वणि लग्नया प्रदेशिन्या यद्भवति छिद्रं तद्यथा पूर्यते तेन दण्डकेन बाह्यनिषद्याद्वयरहितेन तथा कर्त्तव्यं, एवंविधं 'पोरपरि-IN ग्गह' अङ्गुष्ठपर्वपदेशिनीकुण्डलिकापूरणं कर्त्तव्यमिति । इदानी समुदायरूपस्यैव प्रमाणं प्रतिपादयन्नाह बत्तीसंगुलदीई चचीसं अंगुलाई दंडो से । अटुंगुला दसाओ एगयरं हीणमहियं वा ।। ७०८ ॥ द्वात्रिंशदङ्गलानि सर्वमेव दीर्घत्वेन प्रमाणतो भवति, तत्र च 'अस्य रजोहरणस्य चतुर्विशत्यहुलानि दण्डका, अष्टा-1 दीप अनुक्रम [१०६०] CARRACANCE ~430~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy