SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१०५६] → “नियुक्ति: [७०३] + भाष्यं [३२१...] + प्रक्षेपं [३०...] . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||७०३|| श्रीओंघनियुक्तिः द्रोणीया वृत्तिः । २१३॥ 'मान' प्रमाणं रजत्राणस्य 'भाजनप्रमाणेन' पात्रकमानेन भवति, एतदुक्तं भवति-पात्रकानुरूप रजखाणं भवति, तच्च पटलरजरजस्त्राणं पात्रकस्य कथं दीयते ? अत आह-प्रदक्षिणां कुर्वाण सत्तिर्यग् दीयते, 'मध्ये' पृथुत्वेन चत्वार्यङ्गलानि 'कामति खाणकल्प गच्छति प्रदक्षिणां कुर्वाणमिति । इदानीमस्यैव प्रयोजनप्रतिपादनायाह प्रमाणप्रयो मूसयरजउकेरे वासे सिण्डा रए प रक्खट्ठा । होति गुणा रयताणे पादे पादे य एफेकं ॥७०४॥ जने नि. तच रजखाणं दीयते मूषिकरजउत्केरसंरक्षणार्थ, वर्षोदकसंरक्षणार्थ, सिहा-अवश्यायस्तत्संरक्षणार्थ, भवन्ति गुणा, भ ७०१-७०६ रजस्त्राणस्यैते, तब पाने पात्रे चकैकं भवतीति । इदानी कल्पप्रमाणप्रमाणप्रतिपादनायाहकप्पा आयपमाणा अड्डाइजा उ वित्थडा हत्या। दो चेव सोत्तिया उन्निओ य तइओ मुणेयचो ॥ ७०५ ॥ कल्पा आत्मप्रमाणाः, एतदुक्तं भवति-यावन्मात्राः प्रावृताः स्कन्धस्योपरि प्रक्षिप्तास्तिष्ठन्ति एतावदात्मप्रमाणमीततीयांस्तु विस्तृता हस्तान् , तत्र ही सूत्रिकी भवतः ऊर्णिकश्च तृतीयो विज्ञेयः । इदानी तत्प्रयोजनप्रतिपादनायाह तणगहणानलसेवा निवारणा धम्मसुमाझाणहा। दिलु कप्पग्गहणं गिलाणमरणट्ठया चेव ।। ७०६॥ तृणग्रहणनिवारणार्थ गृह्यन्ते, अनल:-अग्निस्तत्सेवानिवारणार्थ च, एतदुक्तं भवति-कल्याग्रहणे तृणग्रहणमग्निसेवनं च भवति, तन्निवारणार्थ कल्पग्रहणं क्रियते, तथा धर्मशुक्लध्यानार्थ कल्पग्रहणं भवति, एतदुक्तं भवति-शीतादिना बाध्यमानो ॥१३॥ धर्मशुक्ले ध्याने ध्यातुमसमर्थों भवति यदि कल्पान्न गृह्णाति, अत एवम दृष्टं कल्पग्रहणं, तथा ग्लानसंरक्षणार्थ मरणार्थ मृतस्योपरि दीयते कल्पः एतदर्थं च ग्रहणमिति । इदानी रजोहरणस्वरूपप्रतिपादनायाह दीप अनुक्रम [१०५६] ~429~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy