SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१०४९] → “नियुक्ति: [६९६] + भाष्यं [३२१...] + प्रक्षेपं [३०...]" मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-[२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||६९६|| दीप अनुक्रम [१०४९] श्रीओघ- भवति पात्रे पात्रे एकका पात्रकेसरिका भवति गणनया, तथा गोच्छकः पात्रस्थापनं च एकैक गणनामानेनेति । इदानी पात्रबन्धानियुकिपिटलानां गणनाप्रमाणप्रतिपादनायाह दिप्रमाणप द्रोणीया जेहिं सविया नदीसह अंतरिओ तारिसा भवे पडला। तिनि व पंच व सत्सव कयलीगन्मोवमा मसिणा ॥६९७ योजने नि. वृत्तिः गेम्हासु तिन्नि पडला चउरो हेमंत पंच थासासु । उकोसगाउ एए एसो पुण मज्झिमे चुच्छ॥ ६९८॥ ६९३-६९६ पटलमान ॥२१॥ गिम्हामु हुँति चउरो पंच य मंति छच्च वासासु । एए खलु मज्झिमया एत्तो उ जहन्नओ बुच्छ ॥ ६९९॥ नि. १९७. गिम्हासु पंच पडला छप्पुण हेमंति सत्सवासासु। सिविहंमि कालछेए पायावरणा भवे पडला ।। ७००। ७०० | वैः पटलैस्त्रिभिरेकीकृतैः सद्भिः सविता न दृश्यते तिरोहितः सन् , पञ्चभिः सप्तभिर्वा पटलैरेकीकृतैः सविता भोपल-18 सभ्यत इति, किमुक्तं भवति !-रवेः संबन्धिनो रश्मयो नोपलभ्यन्ते तारशानि पटलानि भवन्ति, किंविशिष्टानि !-कदली गर्भोपमानि क्षौमाणि श्लक्ष्णानि मसणानि धनानि चेति, तन्न यदुक्तं त्रीणि पटलानि पञ्च सप्त वा पटलानि भवन्तीत्येतदेव । कालभेदेन विशेषेण दर्शयबाह-प्रीष्मे' उष्णकाले त्रीणि पटलानि गृह्यन्ते यानि तानि दानि मसणानि च भवन्ति उत्कृष्टानीत्यर्थः, 'हेमन्ते' शिशिरे च चत्वारि गृह्यन्ते धनानि मसृणानि च शोभनानि यदि भवन्ति, स हि मनाला स्निग्धः काला, पश्च पटलानि वर्षासु गृह्यन्ते यद्युत्कृष्टानि धनानि मसणानि च भवन्ति, स हत्यन्तस्निग्धकालो यता H ॥२१२॥ उस्कृष्टान्येतानि उक्तलक्षणानि प्रधानान्येतानि । इत उर्दू 'मध्यमानि' न शोभनानि नाप्यशोभनानि वक्ष्ये इति । दामीम्मे' उष्णकाले चत्वारि मध्यमानि पटलानि गृह्यन्ते, तानि मनागू जीर्णानि, हेमन्ते पश्च गृह्यन्ते मध्यमानि, वर्षासु अथ पटलक, रजस्त्राण, रजोहरण आदि संबंधी वर्णनं क्रियते ~427~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy