________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१०४५] → “नियुक्ति: [६९२] + भाष्यं [३२१...] + प्रक्षेपं [३०...] . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||६९२||
देतोः अलब्धिमांश्च कश्चिद्भवति तस्यानीय दीयते तच्च पात्रकेण विना दातुं न शक्यतेऽतः कारणात् पात्रकग्रहणं भवति ।। || उकं पात्रकप्रमाणप्रमाणम् , इदानीं पात्रबन्धप्रमाणप्रमाणं प्रतिपादयन्नाह
. पत्तापंधपमाणं भाणपमाणेण होइ कायचं । जह गठिमि कयंमि कोणा चउरंगुला हुंति ॥ ६९३ ।।
पात्रबन्धप्रमाणं भाजनप्रमाणेन भवति विज्ञेयं सर्वथा, यथा ग्रन्थौ 'कृते' दत्ते सति कोणी चतुरङ्गलप्रमाणौ भवतxस्तथा कर्तव्यं । इदानीं पात्रकस्थापनकगोच्छकपात्रकप्रत्युपेक्षणिकानां प्रमाणप्रमाणप्रतिपादनायाह
पत्तवर्ण तह गुच्छओ य पायपडिलहणीआ य । तिण्हपि यप्पमाणं विहस्थि चउरंगुलं चेव ॥ ६९४ ॥ | पात्रकस्थापनकं गोच्छकः 'पात्रकप्रत्युपेक्षणिका' पात्रकमुखवस्त्रिका एतेषां त्रयाणामपि वितस्तिश्चत्वारि चाङ्गुलानि प्रमाणं चतुरस्त्रं द्रष्टव्यं, अत्र च पात्रस्थापनकं गोच्छकश्च एते द्वे अपि ऊर्णामये वेदितव्ये, मुखवस्त्रिका खोमिया ।। इदानीमेषामेव प्रयोजनप्रतिपादनायाह| रयमादिरक्खणड्डा पत्तट्ठवणं जिणेहिं पन्नतं । होइ पमजणहे तु गोच्छओ भाणवस्थाणं ।। ६९५ ॥ पायपमजणहेज केसरिया पाएँ पाएँ एकेका । गोच्छगपत्तहवणं एक गणणमाणेणं ॥ ६९६ ।।
रजआदिरक्षणार्थ पात्रस्थापनकं भवति एवं विद्वांसो व्यपदिशन्ति, भवति प्रमार्जननिमित्तं गोच्छको भाजनवस्त्राणां, एतदुक्तं भवति-गोच्छकेन हि पटलानि प्रमृज्यन्ते । तथा 'केसरिकाऽपि' पात्रकमुखवखिकाऽपि पात्रकप्रमार्जननिमित्त
दीप अनुक्रम [१०४५]
Tbinasurary.orm
~426~