SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [९८६] . "नियुक्ति : [६५०] + भाष्यं [३०८...] + प्रक्षेपं [२७...]" .. मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: द्रोणीया प्रत गाथांक नि/भा/प्र ||६५०|| मित्यर्थः, एतच एकैकस्यां दिशि चतुर्विंशतिस्तवादि सामन्नपुषगपजत कढई, देडधारीवि उत्तराभिमुहस्स सठियस्स वामपास कालग्रहणनियुकि पुर्दिसाहुसो जग्गओं सेरिच्छ देडग धरैइ उद्धद्वियी, पुणी तस्स पुबाईसु दिसासु चलतस्स दंडधारावि तहेव ममतिविधिः नि. इदानी स गृहन् कालं यद्येवं गृह्णाति ततो व्याहन्यते, कथमित्यत आहे ४९४९.६५१ वृश्चिः भासतमूढसैकियईदियविसए ये होइ अमणुन्ने । बिदू य छीय परिणय सगणे वा सकिय तिषह ॥ ६५१॥ ॥२०॥ भाषमाणः-औष्ठसञ्चारेण पठन् यदि कालं गृह्णाति ततो व्याहन्यते कालः, मूढो दिशि अध्ययने वा यदि भवति ततो ४ व्याहम्यते कालः, शकिती वा-ने जानाति किं मया द्रुमपुष्पिका पठिता न वेत्येवंविधायां शङ्कायाँ ब्याहन्यते कॉलः,8 इन्द्रियविषयाश्च 'अमनोज्ञाः' अशीभनाः अब्दादयो यदि भवन्ति ततो व्याहन्यते कालः, सोईदिए छिंद भिद मारह 8 विस्सर बालाईणे रोवणं वा रुवं वा पेच्छसि विसायाई बीहविणयं, गंधे य दुरभिगंधे, रसीवि तथैव, जत्य गंधी तत्थ है रसी, फासी बिदुलिदुपहाराई, एषमेतेष्वमनोज्ञेषु विषयेषु सत्सु व्याघातो भवति, तथा विन्दुर्यधुपार पतति शरीरस्योंपधेर्वा कालमण्डलके वा ततो व्याहन्यते, तथा भुतं यदि भवति ततो व्याहन्यते, अपरिणत' इति कालग्रहणभावाड-16 पगतोऽन्यचित्तो या जातस्ततश्च ब्याहन्यते कालः, तथा शङ्कितेनापि गर्जितादिनी व्याहत्यते कॉला, कथं, यद्यकल साधोगर्जितादिशङ्का भवति ततो न व्याहन्यते कालः, द्यौरपि शङ्कित भज्यते कालः, त्रयाणां तु यदिशा गाज-15 २०३॥ दातादिनिता भवति ततो व्याहम्यते, तेच 'स्वगणे वगच्छै योणी यदि शङ्कितं भवति, नै परगण, ततौ व्यहिन्यते । इदानीमस्वा एवं गाथाया भाष्यकारः किञ्चिव्याख्यानयनीह RANAMARCH दीप अनुक्रम [९८६] sairalaunasurary.org ~ 409~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy