________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [९६५] → “नियुक्ति : [६२९] + भाष्यं [३०८...] + प्रक्षेपं [२७...]" .. मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||६२९||
तत्तो गुरू परिन्ना गिलाणसेहाति जे अभत्तट्ठी । संदिसह पायमत्ते य अपणो पगं चरिमं ॥ १२९॥ पट्टग मत्तय संपमोग्गहो य गुरुमाइया अणुनवणा । तो सेस पायवत्धे पाउंछणगं च भत्तट्ठी ॥३०॥
अत्र च प्रत्युपेक्षणायां पूर्वोद्दिष्ट एव विधिः, 'मुखबस्त्रिकादिका प्रत्युपेक्षणा' एवमादिः, तथा पात्रस्यापि "सोत्ताइओ-6 वउत्तो तल्लेसो"इत्येवमादिः इहापि स एव प्रत्युपेक्षणायां विधिद्रष्टव्यः, यदत्र नानात्वं-योऽतिरिक्तो विधिर्भवति तं
विधिमहं वक्ष्ये 'समासेन' सझेपेण, तत्र ये ते प्रत्युपेक्षकास्ते द्विविधाः-भक्तार्थिका-भुक्ताः 'इयरा य इतरे च 6 उपवासिकाच ज्ञातव्याः, 'योरपि भक्तार्थिकाभकार्थिकयोः 'आदी' प्रथमं प्रत्युपेक्षणा तुल्या इयं वेदितव्या, 'मुहणंमातगसकार्य प्रथमं मुखवखिको प्रत्युपेक्षन्ते ततः 'खकायं निजदेहं प्रत्युपेक्षन्ते मुखवस्त्रिकया, इयं तावद्भक्ताभक्ताआर्थिकयोस्तुल्या प्रत्युपेक्षणा, इदानीमभक्तार्थिकानां प्रत्युपेक्षणायां विधि प्रदर्शयति, तत्र 'ततः' मुखवत्रिकाकायप्रत्युपेक्षणानन्तरं 'गुरु'त्ति गुरोः संघन्धिनीमुपधिं प्रत्युपेक्षन्ते, 'परिण'त्ति परिज्ञा-प्रत्याख्यानम् , एतदुक्तं भवति-अनशनस्थस्य संवन्धिनीमुपधिं प्रत्युपेक्षन्ते तथा शैक्षकः-अभिनवप्रवजितः शिक्षणार्थ अर्पितः तदीयामुपधिं तस्यैवाग्रतः प्रत्युपेक्षते, आदिग्रहणात् वृद्धादिसंबंधिनीमुपधि प्रत्युपेक्षते, येऽभक्तार्थिनस्ते एवमनेन क्रमेण कुर्वन्ति प्रत्युपेक्षणां, ततो गुरुं संदिशापयित्वा 'संदिसह इच्छाकारेणं ओहियं पडिलेहेमि एवं भणित्वा 'पानं' पतद्भहं प्रत्युपेक्षन्ते, मात्रकं चात्मीयं प्रत्युपेक्षन्ते, ततश्च सकलमुपधिं प्रत्युपेक्षन्ते तावद्यावच्चोलपट्टकश्चरममपि प्रत्युपेक्षन्ते । एसो ताव अभत्तट्ठियाण पडिलेहणविही । इदानीं भुक्तानां विधि प्रतिपादयन्नाह --मुखवत्रिका प्रत्युपेक्ष्य तयैव कार्य प्रत्युपेक्ष्य ततः 'पगं'ति चोलपट्टगं प्रत्युपेक्षन्ते,
दीप अनुक्रम [९६५]
I
को.१४
mrature
~ 400~