________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [९५८] .→ “नियुक्ति: [६२२] + भाष्यं [३०८...] + प्रक्षेपं [२७...]" मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र
श्रीओघ- नियुक्तिः द्रोणीया वृत्तिः ॥१९८॥
||६२२||
दीप अनुक्रम [९५८]
अहियं विजयं, ततो एयस्संतरे ताए वायकम्मं कयं, ततो इयरेहिं विजेहिं हसियं, ततो तीए ताणं विजाणं राइणो य संज्ञाव्युत्स परिकहणा कया, जहा
जेनं नि. तिणि सल्ला महाराय, अस्सि देहे पइट्ठिया । वायमुत्तपुरीसाणं पत्तवेगं न धारए ॥ ६२३ ॥
४.६२१-६२८ |सिलोगो सुगमो । एवं साहुणावि वेजाईणं परिकहणा कायचा । एतदेव गाथयोपसंहरन्नाह
राया विजंमि मए विजसुयं भणइ किं च ते अहियं ?।अहियंति वायकम्मे विजे हसणा य परिकहणा ॥२४॥ 81 सुगमा ॥ एसा परिढवणविही कहिया भे धीरपुरिसपन्नत्ता । सामायारी एसो वुच्छं अप्पक्खरमहत्धं ॥ ६२५ ॥
सुगमा । उपरिएत्ति दारं गयं, इदानीं सामाचारी व्याख्यायतेमा सन्नालो आगतो चरमपोरिसिं जाणिऊण ओगाढं । पडिले हणमप्पत्तं नाऊण करेह सज्झायं ।। ६२६ ॥
एवं च साधुः सज्ञा व्युत्सृज्यागतः पुनः 'चरमपौरुषी चतुर्थप्रहरं ज्ञात्वा 'अवगाढा' अवतीर्ण, ततः किं करोतीत्यत आह-प्रत्युपेक्षणां करोति, अधासी चरमपौरुषी नाद्यापि भवति ततोऽप्राप्तां चरमपौरुषी मत्वा स्वाध्यायं तावत्क-IX॥१९८॥ रोति यावच्चरमपौरुषी प्राप्ता। पुषदिहो य विही इहंपि पडिलेहणाइ सो चेव । जं एत्वं नाणतं तमहं बुच्छं समासेणं ।। ६२७ ॥ पडिलेहगा उ दुविहा भत्तट्ठियएयरा य नायवा । दोण्हवि य आइपडिलेहणा उ मुहर्णतगसकायं ॥६२८।।
| अथ प्रत्युप्रेक्षणा विधि: वर्णयते
~399~