________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३४] → “नियुक्ति: [७...] + भाष्यं [२३] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
+
प्रत
गाथांक नि/भा/प्र ||२३||
एमेव उ ओमम्मि भेओ उ अलंभि गोणिदिलुतो। 'एवमेवेति अनेनैव प्रकारेणावमद्वारमपि व्याख्येयं, यथाऽशिवद्वारं व्याख्यातं, यो विधिरशिवद्वारे सोऽत्रापीत्यर्थः, तुशब्दो बहुसादृश्यप्रतिपादनार्थः, अवमे-दुर्भिक्षे, अपिशब्दः सादृश्यसंभावने, तदुच्यते-"संवच्छरवारसपण होहिति
ओमंति ते तओ निति" इत्यादि, भेदन-भेद:-एकैकता, तुशब्द एवकारार्थः, कस्मिन् पुनरसौ भवतीत्याह-अलाभे भवति, अप्राप्तावाहारस्येत्यर्थः, यदेको लभते तद्वावपि, द्वौ वा दृष्ट्वा न किञ्चिद्ददाति, एकैक एच लभते इत्यवमादेरेकाकिता। अत्र दृष्टान्तमाह-'गोणिदिळतो' गोदृष्टान्तः, यथा संहतानां गवां स्वल्पे तृणोदके न तृप्तिः, पृथग्भूतानां स्यात्, तथेहा-2 पीति ॥ ओमोयरियाएवि एसेव कमो, बारसहिं संवच्छरेहिं आरचं जाहे पारं न पावंति ताहे गणभेयं करेइ, नाणत्-गिलाणो न तहा परिहरिजइ। एत्थ गोणिदिईतो काययो, अल्पं गोब्राह्मणं नन्दति, एवं ओमेणवि एगागिओ दिहो। दार ॥ साम्प्रतं राजभयद्वारप्रतिपादनायाह
रायभयं च चउडा चरिमदुगे होइ गणभेओ ॥ २३ ॥ (भा०) राज्ञो भयं राजभयं, चशब्द एवमेवेत्यस्यानुकर्षणार्थः "संवच्छर बारस” इत्यादि, कियन्तः पुनस्तस्य भेदा इत्याह|चतुर्धा, सङ्ख्यायाः प्रकारवचने धा, चतुष्पकारमित्यर्थः, के पुनस्ते इति ?, मा त्वरिष्ठा अनन्तरमेबोच्यन्ते, किं चतुर्वपि
अवमौदर्यताथामपि एच एव क्रमः, द्वादशम्पो वर्षय भारभ्य यदा पारं न प्रामुवन्ति तदा गणभेदं करोति, भानावं-लानो न तथा परिहिवते, अब गोटष्टान्तः कर्तव्यः । गोब्राह्मणी अरूपी नन्दतः, एवमधमेनाप्येकाकी दृष्टः ।
455*
दीप अनुक्रम
[३४]
6-4-984
5
Milanmitaram.org
~ 38~