SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३४] → “नियुक्ति: [७...] + भाष्यं [२३] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: + प्रत गाथांक नि/भा/प्र ||२३|| एमेव उ ओमम्मि भेओ उ अलंभि गोणिदिलुतो। 'एवमेवेति अनेनैव प्रकारेणावमद्वारमपि व्याख्येयं, यथाऽशिवद्वारं व्याख्यातं, यो विधिरशिवद्वारे सोऽत्रापीत्यर्थः, तुशब्दो बहुसादृश्यप्रतिपादनार्थः, अवमे-दुर्भिक्षे, अपिशब्दः सादृश्यसंभावने, तदुच्यते-"संवच्छरवारसपण होहिति ओमंति ते तओ निति" इत्यादि, भेदन-भेद:-एकैकता, तुशब्द एवकारार्थः, कस्मिन् पुनरसौ भवतीत्याह-अलाभे भवति, अप्राप्तावाहारस्येत्यर्थः, यदेको लभते तद्वावपि, द्वौ वा दृष्ट्वा न किञ्चिद्ददाति, एकैक एच लभते इत्यवमादेरेकाकिता। अत्र दृष्टान्तमाह-'गोणिदिळतो' गोदृष्टान्तः, यथा संहतानां गवां स्वल्पे तृणोदके न तृप्तिः, पृथग्भूतानां स्यात्, तथेहा-2 पीति ॥ ओमोयरियाएवि एसेव कमो, बारसहिं संवच्छरेहिं आरचं जाहे पारं न पावंति ताहे गणभेयं करेइ, नाणत्-गिलाणो न तहा परिहरिजइ। एत्थ गोणिदिईतो काययो, अल्पं गोब्राह्मणं नन्दति, एवं ओमेणवि एगागिओ दिहो। दार ॥ साम्प्रतं राजभयद्वारप्रतिपादनायाह रायभयं च चउडा चरिमदुगे होइ गणभेओ ॥ २३ ॥ (भा०) राज्ञो भयं राजभयं, चशब्द एवमेवेत्यस्यानुकर्षणार्थः "संवच्छर बारस” इत्यादि, कियन्तः पुनस्तस्य भेदा इत्याह|चतुर्धा, सङ्ख्यायाः प्रकारवचने धा, चतुष्पकारमित्यर्थः, के पुनस्ते इति ?, मा त्वरिष्ठा अनन्तरमेबोच्यन्ते, किं चतुर्वपि अवमौदर्यताथामपि एच एव क्रमः, द्वादशम्पो वर्षय भारभ्य यदा पारं न प्रामुवन्ति तदा गणभेदं करोति, भानावं-लानो न तथा परिहिवते, अब गोटष्टान्तः कर्तव्यः । गोब्राह्मणी अरूपी नन्दतः, एवमधमेनाप्येकाकी दृष्टः । 455* दीप अनुक्रम [३४] 6-4-984 5 Milanmitaram.org ~ 38~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy