SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३३] → “नियुक्ति: [७...] + भाष्यं [२२] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||२२|| पतिलेखनाद्वारे शिवादिः भा. २२ श्रीओष संगारो रायणिए आलोयणपुवपत्तपच्छा वा । सोममुहिकालरत्तच्छणतरें एक दो विसए ॥२२॥ (भा०) नियुक्तिः संगार:-संकेतः पृथग्भावकाले कर्तव्यः, यथाऽमुकप्रदेशे सर्वैः संहन्तव्यमित्युपायः, तं च प्रदेश प्राप्तानां को विधिरि- द्रोणीया स्याह-'राइणिए आलोयणपुचपत्तपच्छा वा' रलाधिकस्य-गीतार्थस्य पूर्वप्राप्तस्य पश्चात्प्राप्तस्य वाऽऽलोचना देया, तदभावे लघोरपि गीतार्थस्य दातव्या, कियत्पुनः क्षेत्रमतिक्रमणीयमित्याह-सोममुही'त्यादि, अशिवकारिण्या विशेषणानि, सौम्य ॥१७॥ मुखं यस्याः सा तथा, कथमुपद्रवकारिण्याः सौम्यमुखीत्वम् ?, अनन्तरविषयं प्रत्युपद्रवाकरणात् , कृष्णमुखी द्वितीयेऽपि न मुञ्चति, रक्ताक्षी तृतीयेऽपि न मुञ्चति, यथासङ्ख्यमनन्तर एव स्थीयते सौम्यमुख्याम्, 'एक' इति एकमन्तरे कृत्वा तृतीये दस्थीयते कृष्णमुख्या, 'दो' इति द्वावन्तरे कृत्वा चतुर्थे स्थीयते रक्ताक्ष्यां, तेसिं संगारो दिण्णेलतो भवति, यथा अमुगत्थ मेलाइयवं, जाहे मिलीणो भवति ताहे तत्थ जो राइणिओ पुर्वपत्तो वा पच्छापत्तो वा तस्स आलोयणा दायबा, अह | ४ागीयस्थो ओमो ताहे तस्स आलोइजइ, सा पुण तिविठ्ठा उद्दाइआ-सोममुखी कालमुखी रत्तच्छी य, जा सा सोममुखी| तीसे एकं विसयं गम्भइ, कालमुहीए एगो विसओ अंतरिजइ, रत्तच्छीए दो विसए अंतरेऊण चउत्थे विसए ठाति । असिवे ति दारं संमत्तं ॥ अशिवेन यथैकाकी भवति तथा व्याख्यात, साम्प्रतं “ओमोयरिए” इति यदुक्तं तव्याख्यानायाह तेभ्यः संकेतो दत्तो भवति यथा अमुकत्र मील यितव्यं, यदा मीलितो भवति सदा तत्र यो राशिकः पूर्वप्राप्तो वा पानासो वा ती आलोचना | दातव्या, मध गीतार्थोऽयमसदा (अपि) से आलोचयेत, सा पुननिविधा उपहोत्री (उपहाचिका)-सीम्यमुखी कृष्णमुखी रक्ताक्षी च, या सा सीम्य- गुखी तस्थामेको विषयो गम्पते, कृष्णमुरथामेको विषयोऽतरवते, रक्तायां ह्री विषयो अन्तरयित्वा चतुर्थे विपये तिष्ठन्ति । अशिवमिति द्वार समाप्त । दीप अनुक्रम [३३] ॥ १७ ॥ Tanahuram.org ~37~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy