SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं नियुक्ति:+वृत्ति:) मूलं [९१३] .. "नियुक्ति: [१९१] + भाष्यं [२९४...] + प्रक्षेपं [२७...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||५८०|| वृत्तिः श्रीओष दस्तस्यैव यच्छेषं भक्तमुरितं तद्भवति, स एव 'विवेचक परिष्ठापक इत्यर्थः, भणिते तु एवं “जावइयं सरइ तावश्यं सरामी"ति, उद्धृतस्यवि नियुक्तिः ततस्तस्यैव साधोर्यस्य सत्कः पतहकः तस्यैव गुरुणा पतनहकः समर्पणीयः पुनः स एव कल्पं ददाति । अयं प्रवचनस्य पूर्वोक्तभाजनं नि. द्रोणीया उपदेशः । अथ यदुद्वरितं तत्सर्व भुते, ततस्तस्मिन् भुक्ते सति तस्य पात्रकस्य प्रथमकल्पं ददाति, कृते च तस्मिन् प्रथमकल्पे/५८७-५९१ तस्यैव साधोर्यस्य सत्कः पतग्रहकस्तस्यैव तत्पात्रकं ददाति समर्पयतीत्यर्थः, अर्थतन्न ब्रूते यदुत जावइयं सरइ तावइयं सारे- पारिष्ठापनि मित्ति, ततः जावतिअंति अभणिते सति तस्यैव साधोर्यः परिस्थापनिकभोक्ता तस्यैव यदुद्वरितं शेषं तत्परित्याज्यं भवति । ॥१९॥ काविाधा इदं च पूर्वोक्तस्यैव व्याख्यानं द्रष्टव्यं न तु पुनरुक्तमिति । कीदृशं पुनश्चतुर्थोपवासिकादेः परिष्ठापनिक कल्पते ?, अत आह- न.५९५ विहिगाहों विहिभुतं अइरेग भत्तपाण भोत्तछ । विहिगहिए विहिभुत्ते एस्थ य चउरो भवे भंगा ॥१९॥ ५९३ भा २९५-३०० उग्गमदोसाइजई अहवा बीअंजहिं जहापडिआइय एसो गहणविही अमुद्धपच्छायणे अविही ॥२९॥ (भा०) कागसियालक्खइयं दविअरसं सबओ परामडं। एसो उ भवे अविही जगहि भोयणमि(भुजओ य) विही ॥ ५९३ ॥ उचिणइ व विट्ठाओ कागो अहवावि विक्खिरह सर्व ।। विपेक्खइ य दिसाओ सियालो अन्नोन्नहिं गिण्हे ॥ २१६ ॥ (भा०) सुरहीदोचंगट्ठा छोटूण दवं तु पियइ दवियरसं । हेट्ठोबरि आमहूँ इय एसो भुंजणे अविही ॥२९७ ॥ (भा०) जह गहिअंतह नीयं गहणविही भोयणे विही इणमो । उक्कोसमणुकोसं समकयरसं तु भुंजेजा ॥२९८॥ (भा) दीप अनुक्रम [९१३] ॥१९१ ~385~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy