________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं नियुक्ति:+वृत्ति:) मूलं [९०९] - "नियुक्ति: [५८७] + भाष्यं [२९४...] + प्रक्षेपं [२७...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||५८७||
3
होज सिआ उद्धरियं तत्थ य आयंबिलाइणो हुज्जा । पडिदंसि अ संदिट्टो वाहरइ तओ च उत्थाई ॥ ५८७॥ डामोहचिगिच्छविगिह गिलाण अत्तट्ठियं च मोत्तूणं । सेसे गंतु भणई आयरिआ वाहरंति तुमं ॥५८८॥
अपडिहणतो आगंतु वंदिउं भणइ सो उ आयरिए । संदिसह भुंज जं सरति तत्तियं सेस तस्सेव ॥ ५८९॥ अभणंतस्स उ तस्सेब सेसओ होइ सो विवेगो उ । भणिओ तस्स उ गुरुणा एसुवएसो पवयणस्स ।। ५९०॥ भुतंमि पढमकप्पे करेमि तस्सेच देति तं पायं । जावतिअंतिम भणिए तस्सेव विगिचणे सेसं ॥५९१ ॥ | 'भवेत् स्यात् कदाचिदुद्वरितं 'तत्र' साधूनां मध्ये कदाचित्केचिदाचाम्लादयो भवन्ति आदिग्रहणादभक्तार्थिको वा कश्चिद्भवेत्ततस्तदुद्वरितं भक्तं रलाधिक आचार्याय दर्शयति, पुनश्च प्रदर्शिते भक्के गुरुणाच 'सन्दिष्टः' उक्तः यदुत आह्वयाचाम्लादीन् साधून येन तेभ्यो दीयते, पुनश्चासौ रलाधिकः सन्दिष्टः सन् चतुर्थादीन् साधून व्याहरति । स च व्याहरन्नेतान्न व्याहरति, मोहचिकित्सार्थं य उपवासिकः स्थितस्तं न व्याहरति, तथा विकृष्टतपसं साधुं न प्याहरति, विकृष्टतपश्चाष्टमादारभ्य भवति, तस्य कदाचिद्देवता मातिहार्य करोति अतस्तस्य न दीयते, ग्लानश्च ज्वरादिना तं च न व्याहरति, आत्मलन्धिक चन ध्याहरति, एताननन्तरोदितान् साधून मुक्त्वा शेषान् गत्वा भणति, यदुत आचार्या व्याहरन्ति युष्मान, तेषां च मध्ये यश्चतुर्थादिक आकारितः स आकर्ण्य किं करोति ? इत्याह-अनतिलवयन गुरोराज्ञामागत्य वन्दित्वा भणति तमाचार्य यदुत-संदिशत यूयं, आचार्योऽपि भणति-भुञ्जीत, सोऽपि भणति-जं सरति तत्ति भुजामि, शेष यदुद्वरितं तत्तस्यैव यस्य सत्कः प्रतिग्रहका, पुनश्च स एव परिष्ठापयतीति अधासौ साधुरेवं न भणति यदुत 'जं सरइ तत्तिअं' ततस्तस्य एवमभणत-
दीप अनुक्रम [९०९]
~384~