SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [८७०] → "नियुक्ति : [५६२] + भाष्यं [२८०...] + प्रक्षेपं [२७...]" .. मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-[२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्तिः श्रीओघ- नियुक्ति द्रोणीया प्रत गाथांक नि/भा/प्र ||५६२|| मण्डल्याः स्थानादि नि. ५६३ भा.२८१२८२ वृत्तिः ॥१८५॥ ततोऽपवादे शुद्धं भवति, प्रथमं तु शुद्धमेव ॥ इदानीं ते मिलिताः सन्त आलोके भुञ्जन्ते, स चालोको द्विविधोद्रव्यतो भावतश्च, तत्र द्रव्यतः प्रदीपादिः, भावतः सप्तप्रकारस्तं दर्शयन्नाहठाणदिसिपगासणया भायणपक्खेवणा य भावगुरू । सो चेव य आलोगो नाणतं तहिसा ठाणे ॥ ५६३ ॥ स्थानं वक्तव्यं उपविशने दिए वक्तव्या प्रकाशमुखे भाजने भोक्तव्यं, भाजनक्रमो वक्ष्यमाणः, प्रक्षेपणं वदने वक्तव्य, भावालोको वक्तव्यः, गुरुर्वक्तव्यः, स एवालोकः पूर्वोक्तः, नानात्वं त्वत्र यदि परं दिशः स्थानस्य च, अत्र दिक्पदमन्यथा वक्ष्यति स्थानं च ॥ इदानी भाष्यकारः स्थाननानात्वं दर्शयति, तन्त्र स्थानव्याख्यानार्थमाहनिक्खमपवेस मोत्तुं पढमसमुहिस्सगाण ठायति । सज्झाए परिहाणी भावासन्नेवमाईया ॥२८१॥ (भा०) प्रथमसमुद्दिष्टानां ग्लानादीनां निर्गमप्रवेशी मुक्त्वा उपविशन्ति, किमर्थं १, तत्र यदि ते मार्ग रुडा मण्डल्यां तिष्ठन्ति | ततः पूर्वोकानां स्वाध्यायपरिहाणिर्भवति, तथा 'भावासनस्य' सज्ञादिवेगधारणासहिष्णोः पीडा भवति । एवमादयोऽन्येऽपि दोषाः ।। दिग्द्वारप्रतिपादनायाहपुत्वमुहो राइणिओ एक्को य गुरुस्स अभिमुहोठाइ।गिण्हइ थपणामेइ व अभिमुहो इहरहाऽवन्ना॥२८२॥ (भा०) | पूर्वाभिमुखो रत्नाधिक उपविशति मण्डल्या, तस्यां च मण्डल्यामेकः साधुर्गुरोरभिमुख उपविशति, किमर्थं १, कदाचित्किश्चिद्गुरोरतिरिक्तं भवति तद् गृह्णाति दातव्यं वा किश्चिद्भवति तद्ददाति मण्डलीस्थविरेणार्पित, एवमर्थमभिमुख दीप अनुक्रम [८७०] -॥१८५॥ REaram.mona ~373~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy