________________
आगम
(४१ / १)
प्रत गाथांक
नि/भा/प्र
||५६०||
दीप
अनुक्रम
[८६८]
“ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः)
मूलं [८६८]
“निर्युक्ति: [५६०] + भाष्यं [ २८०...] + प्रक्षेपं [ २७...]"
८०
मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ ४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
भक्तं प्रथमालिका तावद्दीयते अथ बहवः क्षुधालवस्ततः पतग्रहकं मुच्यते तेभ्यो रक्षणार्थं गच्छं 'समासज्जति गच्छ| मल्पं बहुं था ज्ञात्वा तदनुरूपं पंतग्रहं मुञ्चति । पुनश्च मिलितेषु साधुषु मण्डलीस्थविरः प्रविशति, किं कृत्वेत्यत आहचितं बालाईणं महाय आपुच्छिऊण आयरिअं । जमलजणणीसरिच्छो निबेसई मंडलीथेरो ॥ ५६१ ॥
चित्तं बालादीनां गृहीत्वा पृष्ट्राऽऽचार्य मण्डलीस्थविरः प्रविशति, किंविशिष्टः १ इत्यत आह-जमलजणणीसरिच्छो 'निवेसई' उपविशति मण्डलीस्थविर इति, स च मण्डलीस्थविरो गीतार्थो रलाधिकोऽलुब्धश्च भवति । अनेन च पदत्रयेणाष्टौ भङ्गाः सूचिता भवन्ति, तत्र तेषां मध्ये ये शुद्धाशुद्धाश्च तान् प्रदर्शयन्नाह -
जइ लुद्धो राइणिओ होइ अलुद्धोवि जोवि गीयत्थो । ओमोबि हु गीयत्थो मंडलिराइणि अलुद्धो उ ॥ ५६२ ॥ hari auratस्थविरो लुब्धो रत्नाधिकश्च ततस्तिष्ठति न प्रविशति, अनेन च लुब्धपदेन द्वितीयचतुर्थषष्ठाष्टमा भङ्गा अशुद्धाः प्रदर्शिता भवन्ति । 'अलुद्धोवि जोवि गीयत्थो ओमोवि हुत्ति अलुब्धोऽपि यदि गीतार्थ ओमः -लघुपर्यायः स मण्डल्यां परिविशति, अनेन च ग्रन्थेन तृतीयो भङ्गकः कथितो भवति, अयं च प्रथमभङ्गकाभावे भवति, अत्र च भङ्गके गीतार्थपदग्रहणेन यत्र यत्र भङ्गकेऽगीतार्थपदं स सर्वो दुष्टो ज्ञातव्यः । 'गीयत्थो मंडलिराइणिउत्ति अलडोति यस्तु पुनर्गीतार्थो रक्षाधिकोऽलुब्धश्च स मंडल्यामुपविशति, अनेन च प्रन्थेन प्रथमो भङ्गकः शुद्धः प्रदर्शितो भवति, सर्वथा यत्र यत्र लुब्धपदमगीतार्थपदं च स परिहार्यः, ओमराइणियपदं च यद्यगीतार्थः लुब्धपदं च न भवति
For Penal Use Only
~372~
पण्डलीस्थविरः नि. ५६१-५६२
www.ncbrary.org