SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [८५३] → “नियुक्ति: [५५०] + भाष्यं [२७५] + प्रक्षेपं [२७...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||५५०|| ठाणदिसिपगासणया भायणपक्खेवणे य गुरुभावे । सत्तविहो आलोको समावि जयणा सुविहियाणं ॥५०॥ | तैश्चामण्डलिसमुद्दिशकनिष्क्रमप्रवेशवर्जिते स्थाने भोक्तव्यं, तथा कस्यां दिशि आचार्यस्योपवेष्टव्यमित्येतद्वक्ष्यति, तथा सप्रकाशे स्थाने भोक्तव्यं, भाजने च विस्तीर्णमुखे भोक्तव्यं, प्रक्षेपणं च कवलानां कुर्कुव्यण्डकमात्राणां कर्त्तव्यं, तथा गरो-15 |श्चक्षुःपथे भोक्तव्य,तथा भावो ज्ञानादि तत्संवहनार्थं भोक्तव्यमित्येतद्वक्ष्यति । एवमयं सप्तविध आलोकः, सदाऽपि च यतना-1 तस्मिन् सप्तविधेऽप्यालोके यतना सुविहितानाम् । इदानीं भाष्यकारो व्याचष्टे प्रतिपदं, तत्राद्यावयवच्याचिल्यासयाऽऽहनिक्खमपवेसमंडलि सागारियठाणपरिहियहाइ । मा एकासणभंगो अहिगरणं अंतरायं वा ॥२७५ ।। (भा) निष्क्रमप्रवेशौ वर्जयित्वा भोजनार्थमुपविशति, तथा मण्डलीप्रवेशं च वर्जयन्ति, तथा सागारिकस्थानं च परिहत्य भुञ्जते, मा भूतु सागारिके प्राप्ते सति एकाशनभङ्गः स्यादिति, अधिकरणं' रादिवो भवति अन्येनप्रबजितेन सह अस्थाने उपविष्टस्य भुञ्जतोऽन्तरायं च भवति, कथं, स साधुरन्यस्य सत्के स्थाने भुझे उपविष्टा, सोऽपि साधुरागतः प्रतीक्षमाण आस्ते, एवं चान्तरार्य कर्म बध्यते । इदानीं दिशाद्वारप्रतिपादनायाह-- पशुरसिपरंमुहपट्ठिपक्ख एया दिसा विवजेत्सा । ईसाणग्गेईय व ठाएज गुरुस्स गुणकलिओ॥२७६ ।। (भा०) उरसोऽभिमुखं प्रत्युरसं-गुरोरभिमुखं वर्जयित्वेत्यर्थः, पराड्मुखश्च नोपविशति गुरोः, तथा पृष्ठतश्च गुरोर्नोपविशति, पक्षके च नोपविशति, एवमेता दिशो वर्जयित्वा ईशान्यां दिशि गुरोराग्नेय्यां वा दिशि 'तिष्ठेत् उपविशेदोजनार्थं गुणकलितः साधुर्यः । इदानीं 'पगासणय'त्ति व्याख्यायते दीप अनुक्रम [८५३] 8 an ~366~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy