________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [८४९] . "नियुक्ति: [५४७] + भाष्यं [२७४...] + प्रक्षेपं [२७...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
श्रीओपनियुतिः द्रोणीया
प्रत गाथांक नि/भा/प्र ||५४७||
वृत्तिः
॥१८॥
दीप अनुक्रम [८४९]
|| उवजीवि अणुवजीवी मंडलि पुथन्निओ साहू । मंडलिअसमुदिसगाण ताण इणमो विहि बुरुछ ॥५४७॥ मत्स्यवृत्त तत्र मण्डल्युपजीवी साधुरनुपजीवी च पूर्वमेव द्विविधो व्यावर्णितः साधुरेकः, इदानी बहूनां मण्डल्यामसमुद्दिशकानां |
नि. ५४२
५४३ भावयो विधिर्भवति तं वक्ष्ये ॥ ते च कथं मण्डल्यामसमुद्देशका भवन्ति ?, अत आह
ग्रासपणा ___ आगाढजोगवाही निजूदत्तद्विआ च पाहुणगा। सेहा सपायछित्ता पाला हेवमाईया ॥ ५४८॥
नि.५४४आगाढयोगो-गणियोगः तत्स्था ये ते मण्डली नोपजीवन्ति, 'निजूदत्ति अमनोज्ञाः कारणान्तरेण तिष्ठन्ति ते पृथग ५४६मण्डभुञ्जते, तथाऽऽत्मार्थिकाश्च पृथग भुञ्जते प्राघूर्णकाश्च, यतस्तेषां प्रथममेव प्रायोग्यं पर्याप्या दीयते, ततस्तेऽप्येकाकिनोल्युपजीवीभवन्ति, शिक्षका अपि सागारिकत्वात् पृथग भोज्यन्ते, सप्रायश्चित्ताश्च पृथग भोज्यन्ते, यतस्तेषां शवलं चारित्रं, शबल-18
तरे नि. चरित्रैः सह न भुज्यते, बालवृद्धा अप्यसहिष्णुत्वात्प्रथममेव भुञ्जतेऽतस्तेऽप्येकाकिन इति, एवमाद्या मण्डल्यामसमुद्दि
५४७-५४८
आलोकः ||शका भवन्ति, आदिग्रहणात्कुष्ठव्याध्याद्युपद्रुता इति ॥ ते च भुञ्जानाः सन्त आलोके भुञ्जते, स चालोको द्विविधो
|नि.५४९ है भवतीत्येतदेवाह
दुविहो खलु आलोको दवे भावे य दधि दीवाई । सत्तविहो पुण भाव आलोगं तं परिकहेऽहं ॥५४९॥ द्विविध आलोको-द्रव्यालोको भावालोकश्च, तत्र द्रव्यालोकः प्रदीपादिः, भावविषयः पुनरालोकः सप्तविधः, तं च
॥१८॥ कथयाम्यहं, तत्र भावालोकस्येयं व्युत्पत्तिः-आलोक्यत इत्यालोकः-स्थान दिगादिनिरूपणमित्यर्थः । तं च सप्तविधमपि प्रतिपादयन्नाह
daunasaram.org
~365~