SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७९४] . "नियुक्ति: [१०५] + भाष्यं [२६१...] + प्रक्षेपं [२७...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||५०५|| भङ्गा भवन्ति, तेषां च भङ्गकानां मध्ये यस्मिन् भङ्गके कालो न पर्याप्यते तस्मिन्निवर्त्तत एव, शेषेषु चतर्ष भरेषा 'भजनां' विकल्पनां करोति सेवना वा करोति । इदानी भजनां दर्शयन्नाहअपणं च वए गाम अण्णं भाणं व गेण्ह सइ काले । पढमे वितिए छप्पंचमे य भय सेस य नियते ॥५०६ ॥४ ___ अन्यं ग्राम वा प्रजति काले पर्याप्यमाणे, अन्यं च भाजनं गृह्णाति पर्याप्यमाणे काले सति, एवं प्रथमे भने द्वितीयेच षष्ठे पश्चमभङ्गकेच "भजना' सेवनां करोति काले सति, शेषभङ्गेषु येषु कालो न पर्याप्यते तेषु 'निवर्सन' गन्तव्यं भिक्षाया | काश्त्यर्थः । स च पर्याप्यमाणः कालो द्विविधः-जघन्य उत्कृष्टश्च, तत्र जघन्यप्रतिपादनायाह बोसिहमागयाणं उदासिअ मत्तए य भूमितिअं । पडिलेहियमस्थमणं सेसस्थमिए जहन्नो उ ॥ ५०७॥ सम्झां व्युत्सृज्यागताना मात्रकं च यस्मिन् तोयं गृहीत्वा गत आसीन्निर्लेपनार्थं तस्मिन्नुदासिते-शोषिते सति भूमित्रिके च-कायिकीभूमौ द्वादश स्थण्डिलानि संज्ञाभूमौ द्वादश स्थण्डिलानि कालभूमौ त्रीणि स्थाण्डिलानि, एवमस्मिन् भूमि६ त्रितये प्रत्युपेक्षिते सति यदाऽस्तमनं भवति तस्मिन् प्रदेशे 'अंत्यमिए'त्ति शेषोपधि अस्तमिते आदित्ये प्रत्युपेक्षते यदा अयमित्थंभूतो जघन्यः काल इति । इदानीमुस्कृष्टकालप्रतिपादनायाहभुत्ते वियारभूमी गयागयाणं तु जह य ओगाहे । चरमाए पोरिसीए उकोसो सेस मज्झिमओ ॥ ५०८ ॥ भुक्ते सति विचारभूमि गत्वाऽऽगतानां यथा 'ओगाहे' आगच्छति घरमा पौरुषी-चतुर्थः प्रहरः, अथवा चरमपी दीप अनुक्रम [७९४] SAREauratonmliaminema ~350~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy