SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७९२] → "नियुक्ति : [५०३] + भाष्यं [२६१...] + प्रक्षेपं [२७...]" .. मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्तिः श्रीगोपनियुक्तिः प्रत गाथांक नि/भा/प्र ||५०३|| द्रोणीया वृत्तिः ॥१७३n सुन्नघरदेउले चा असई य उबस्सयस्स वा दारे । संसत्तकंटगाई सोहेउमुवस्सगं पविसे ॥ ५०३ ॥ भावद्वारोप एवं साधुरुगमोत्पादनैषणाभिर्विचत्वारिंशदपराधा भवन्ति तैः समुदानं भैक्षं 'शोधयित्वा' विविच्य ततः 'पडप्पन्ने' लब्धे सहारः नि: ४९९-५०१ सति भकादी वसतिं प्रयाति । इदानीं तद्भक्तं गृहीतं सच्छोधयित्वा यसतिं प्रविशति, केषु स्थानेषु १, अत आह-गृहीत्वा गृहीतभक्तभक्तमुपाश्रयाभिमुखो व्रजेत् , शून्यगृहे तद्भक्तं प्रत्युपेक्ष्य ततो वसतिं प्रविशति, तदभावे देवकुले वा, 'असई य' गृहादी- प्रवेश नामभावे उपाश्रयद्वारे संसक्तं सैः कण्टकैर्वा यद्व्याप्तं तत् शोधयित्वा-प्रोज्झ्य संसक्तादिभक्तं तत उपाश्रयं प्रविशति । विधिःनि. एवं तस्य प्रत्युपेक्ष्यमाणस्य कदाचित्संसक्तं भवति तत्र किं करोतीत्यत आह ५०२-५०५ संसत्तं तत्तोचिअ परिहवेत्ता पुणो दवं गिण्हे । कारण मत्तय गहि पडिग्गहे छोटु पविसणया ॥५०४ ॥ यदि तत्र संसक्तं भक्तं पानक वा भवेत्ततस्तस्मादेव स्थानात्प्रतिस्थाप्य पुनरप्यन्यद्रवं गृह्णाति, तथा ग्लानादिकारणेन च मात्रके यहहीतमासीत्तत्पतहे प्रक्षिप्य प्रविशति, यतस्तस्य साधुभिराख्यातं यदुत ग्लानस्थान्यलब्धमतो निष्कारण मात्रकोपयोगं परिहरन पतबहे प्रक्षिष्य प्रविशति, निष्कारणमात्रकोपयोगे च प्रमादी भवति । एवमसी परिशुद्धे सति || दाभक्त प्रविशति उपाश्रयं । अथाशुद्धं भवति ततः परिष्ठाप्य किं करोतीत्यत आह ॥१७॥ गामे य कालभाणे पहुचमाणे हवंति भंगट्ठा । काले अपहुप्पते नियत्तई सेसए भयणा ॥५०५॥ । यदा ग्रामः पर्याप्यते कालश्च यदा पर्याप्यते भाजनं च पर्याप्यते एवमसिंस्त्रये पर्याप्यमाणे सति पदत्रयनिष्पन्ना अष्टौ | AD दीप अनुक्रम [७९२] ~349~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy