________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७०४] . "नियुक्ति: [४४५] + भाष्यं [२३१...] + प्रक्षेपं [२७...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ॥४४५||
प्रवचनमनपेक्षमाणस्य तस्य 'निद्धन्धसस्य' निःशूकस्य लुब्धत्य बहुमोहस्य भगवता संसारोऽनन्त उक्त इति । तथा न| | केवल बहुमोहस्यैतद्भवति योऽप्यन्यस्तस्याप्येवं कुर्वतोऽनन्त एव संसारः, एतदेवाह
जो जह व तह व लई गिण्हा आहारउवहिमाईयं । समणगणमुक्कजोगी संसारपबहओ भणिो ॥ ४४६॥ | सुगमा ॥ एवं तावरज्ञानवतामपि दोषः, ये तु पुनराचार्येण मुण्डितमात्रा अगीतार्थी एव मुक्तास्ते सुतरामज्ञानादेव एषणादि न कुर्वन्ति, एतदेवाहएसणमणेसणं वा कह ते नाहिति जिणवरमयं वा । कुरिणमिव पोयाला जे मुका पपईमेशा ॥४४७ ॥
सुगमा ॥ नवरं 'कुरिणमि' महति अरण्ये 'पोयाला' मृगादिपोतलकास्त इह यूथपतिना मुक्ताः सन्तो विनश्यन्ति एवं तेऽपीति । एवं तावदाचार्यदोषेणैवंविधा भवन्ति, एते तु स्वदोषेण भवन्ति, के च ते!, अत आह-- गच्छमि के पुरिसा सउणी जह पंजरंतरनिरुद्धा । सारणवारणचइया पासत्थगया पविहरंति ॥ ४४८॥ | | गच्छे केचित् पुरुषा निरुद्धाः सन्तः शकुनीव पञ्जरान्तरनिरुद्धा, ते 'सारणचारणचइया' सारण-प्रसर्पणं संयमे तेन, 'स गती' इत्यस्येदं रूपं अधवा सारणं-स्मारणं वा संयमविषय, वारणं-दोषेभ्यो निवारणमिति एवं निरुद्धाः सन्तः 'चइता' त्याजिताः सन्तः पार्श्वस्थादिषु प्रविहरन्ति । । तिविहोवघायमेयं परिहरमाणो गवेसए पिंडं । विहा गवेसणा पुण दवे भावे इमा दद्ये ॥ ४४९॥
एवं त्रिविधस्य ज्ञानदर्शनचारित्रस्योपघातभूत पिण्डं 'परिहरन' परित्यजन ,किं कुर्वीत ? अत आह 'गवेसए' गवेषयेद्
दीप अनुक्रम [७०४]
SARERatiniminational
areitaram.org
~318~