SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७०१] . "नियुक्ति: [४४२] + भाष्यं [२३१...] + प्रक्षेपं [२७...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ॥४४२|| श्रीओघनियुक्तिः द्रोणीया वृत्तिः जैन नि. ॥१५७॥ दीप अनुक्रम [७०१] ये 'यस्मिन' विषयादी जुगुप्सिताः प्रवज्यामङ्गीकृत्य वसतिमङ्गीकृत्य तथा भक्तं पानं चाङ्गीकृत्य ते तत्र वर्जनीयाः, तत्थ गवेषणेषपवावणं प्रतीत्य अवरुन्धिका ण पथावणजोग्गा वसहिभत्तपाणेसु जोग्गा, वसहिमङ्गीकृत्य जुगुप्सितो भंडाण वाडओ तत्थ वसईणायां प्रतिन कीरइ, जतो तत्थ गाइयवनच्चियवएण असल्झायादि होइ, पवावणभत्तपाणेसु पुण जुग्गो, तथा भक्तपानग्रहणेषु जुगुप्सितानि कुष्टकुलबसूतकगृहाणि पचावणेसु य, ताणि पुण वसहिं अपणत्थ दवावेंति, अण्णाणि पुण तिहिघि दोसेहिं दुहाणि कम्मकराईणि, एते तिहासारण ४३९-४४१ जिनवचनमतिकुष्टा वर्जनीयाः प्रयलेन । अथवा पश्चार्द्धमन्यथा व्याख्यायते, पधावणे दुगुंछिया एते अट्ठारस पुरिसेसुं वीसं इत्थीसु दस नपुंसेसुं । पचावणाए एए दुगंछिया जिणवरमयंमि ॥ ४४३ ॥ पबावणे जिणवयणे पडिसिद्धा, धसहिदुगुछिया ओसण्णा अमणुण्णा वा, भत्तपाणेवि एते चेव, एते जिनवचनप्रतिकुष्टाः। दोसेण जस्स अयसो आयासो पवयणे य अग्गहणं । विप्परिणामो अप्पचओ य कुच्छा य उप्पज्जे ॥४४४ ॥ सर्वधा येन केनचित् 'दोषेण' निमित्तेन यस्य संबन्धिना 'अयश:' अश्लाघा 'आयासः' पीडा प्रवचने भवति, अग्रहणं वा विपरिणामो वा श्रावकस्य शैक्षकस्य वा तन्न कर्तव्यं, तथाऽप्रत्ययो वा शासने येन भवति यदुतैतेऽन्यथा बदन्ति अन्यथा कुर्वन्ति एवंविधोऽप्रत्ययो येन भवति तन्न कर्त्तव्यं, तथा जुगुप्सा च येनोत्पद्यते यदुत वराकका एते दयामनका ॥१५७॥ स्तदेवंविधं न किश्चित्कार्यम् । यस्तु पुनरेवं करोति तस्येदमुक्तं भगवतापवयणमणपेहंतस्स तस्स निद्धंधसस्स लुद्धस्स । बहुमोहस्स भगवया संसारोऽणतओ भणिओ ।। ४४५ ॥ atunaturary.org गवेषणा. एषणा इत्यादिनाम् वर्णनं ~317~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy