SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६३३] → "नियुक्ति: [३९६] + भाष्यं [२१०] + प्रक्षेपं [२६...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: लेपपिण्डे पात्रलेपना. प्रत गाथांक नि/भा/प्र ||३९६|| वृत्तिः ३९८ भा. २१०२११ दीप अनुक्रम [६३३] श्रीओष दत्त्वा तत्र पात्रके सरजस्त्राणं पात्राबन्धं पुनश्चाबन्धगं कुज्जेति-तत्र ग्रन्थि न ददाति, किमर्थम् ?, अत आह-'साणा- नियुक्तिःदिरक्खणट्ठा' श्वानादिरक्षणार्थ ग्रन्थिं न ददाति, इदमुक्तं भवति-ग्रन्धिना दत्तेन सता कर्पटैकदेशे गृहीतः सन् शुना द्रोणीया माजारेण वा नीयते, पुनश्च तत्पात्रकं प्रमृज्य भुवं छायात उरणे सङ्कामयति, एतदुक्तं भवति-अपराहच्छायाक्रान्तं सन् पुनरुष्णे स्थापयति । ॥१४॥ तद्दिवसं पडिलेहा कुंभमुहाईण होइ कायबा । उन्ने य निसंकुजा कयकजाणं विउस्सग्गो ॥२११॥ (भा०) यस्मिन् दिवसे पात्रक लेपयति तस्मिन् दिवसे 'कुम्भमुखादीनां' घटग्रीवादीनां प्रत्युपेक्षणं कृत्वा ततश्च गृह्णाति, येन लिप्तं पात्रक बहिस्तस्यां ग्रीवायां तस्मिन् दिवसे क्रियते, निशायां तु छन्ने तत्पात्रकं कुर्याद्, आत्मसमीपे, कृते च कार्ये व्युत्सर्गः कर्त्तव्यस्तेषां घटग्रीवादीनां तस्मिन्नेव दिवसे येन परिग्रहकृतो दोषो न भवेत्, अन्यस्मिन् दिवसेऽन्यानि भविव्यन्ति । अथ लेपशेषः कश्चिदास्ते ततस्तस्य को विधिरित्यत आह अवगहेड लेबाहियं तु सेसं सरूवगं पीसे । अहवावि नथि कजं सरूवमुझे तओ विहिणा ॥ ३९७ ॥ कदाचित्तत्रान्यत्र वा पात्रकेऽष्टको दातव्यो भवति, ततस्तदर्थ-अष्टकनिमित्तं करेण तं लेपाधिकं शेष सरुतं पेष्यते, अथ तेन लेपशेषेण न किश्चित्कार्यमस्ति ततः सरूतमेव विधिना परित्यजेत् छारेण गुण्डयित्वेत्यर्थः । इदानीं तत्पात्रक कस्यां पौरुष्या बाह्यतः स्थापनीयं ? कस्यां चाभ्यन्तरे प्रवेशयितव्यमित्येतत्प्रदर्शयन्नाहपढमचरिमा सिसिरे गिम्हे अद्धं तु तासि बजेजा। पायं ठये सिणेहातिरक्षणट्ठा पबेसो वा ॥ ३९८॥ 156450% ॥१४४|| ~ 291~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy