SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [२१] → “नियुक्ति: [३] + भाष्यं [१४...] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र RACKGAR ||३|| हा अन्यालाभे सति, स चापोहः प्रतिलेखना भवति, प्रतिलेखनं प्रतिलेखना, प्रति प्रत्यागमानुसारेण निरूपणमित्यर्थः, साच प्रतिलेखना । प्रेक्षणं प्रेक्षणा, प्रकणेक्षणं दर्शनं प्रेक्षणेत्युच्यते, सा च प्रतिलेखना । निरीक्षण निरीक्षणा, नि:-आधिक्ये Kईक्ष दर्शने' अधिकं दर्शनं निरीक्षणेत्युच्यते, अपिशब्दादन्योपसर्गयोगे चैकार्थिकसंभवो यथा-उपेक्षणेति, चशब्दादाभोगादादीनां च शब्दानां ये पर्यायशब्दास्तेऽपि प्रतिलेखनाद्वारस्य पर्यायशब्दाः । आलोकनमालोकः, मर्यादयाऽभिविधिना वा लोकनमित्यर्थः । प्रलोकनं प्रलोकना, प्रकर्षणालोकनमित्यर्थः । 'एगहा इति एकाथिकान्यमूनि अनन्तरोद्दिष्टानि भवन्ति । पुल्लिङ्गता च प्राकृतलक्षणवशाद्भवत्येव, यथा-जसो तवो सल्लो, नपुंसकलिङ्गा अपि शब्दाः पुंल्लिङ्गाः प्रयुज्यन्ते एवमत्रा-18 पीति व्याख्याते सत्याह परः-प्रतिलेखनं नपुंसकं, अत्र तु कानिचिन्नपुंसकानि कानिचित्स्त्रीलिङ्गानि कानिचित्पुंलिङ्गानि, तत्र नपुंसकस्य नपुंसकान्येव वाच्यानि तत्कथमिति, अत्रोच्यते, एक तावत्प्राकृतशैलीमङ्गीकृत्य नपुंसकस्यापि स्त्रीलिङ्गपुंल्लिा पर्यायाभिधानमदुष्टं, तथाऽन्यत्प्रयोजन, संस्कृतेऽप्येकस्यैव शब्दस्य त्रयमपि भवति, यथा तटस्तटी तटमिति, तदत्र। भिन्नलिङ्गाः शब्दाः केन कारणेन पर्यायशन्दा न भवन्तीति ॥ आह-प्रतिलेखनाग्रहणेन किं सैव केवला गृह्यते? किमन्यदपि, अन्यदपि किं तत् ?, 'पडिलेहो य' इत्यादि, अथवा का पुनरत्र प्ररूपणा ' इति तदर्थं अधीति पडिलेहओ य पडिलेहणा य पहिले हियवयं चेव । कुंभाइसु जह तियं परूवणा एवमिहयंपि ॥४॥ प्रतिलिसतीति प्रतिलेखका-प्रवचनानुसारेण स्थानादिनिरीक्षकः साधुरित्यर्थः, चशब्दः सकारणादिस्वगतभेदानां समु-1 वायकः, प्रतिलेखन प्रतिलेखना “दुबिहा खलु पडिलेहा" इत्यादिना अन्थेन वक्ष्यमाणलक्षणा, चशब्दो भेदसूचका, दीप अनुक्रम [२१] Darasaram.org ~ 28~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy