________________
आगम
(४१ / १)
प्रत गाथांक नि/भा/प्र
|| ३२७||
दीप
अनुक्रम [५४४]
Educator
“ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) “निर्युक्तिः [३२७] + भाष्यं [१८८ ] + प्रक्षेपं [२५...]" ८० आगमसूत्र -[ ४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
मूलं [ ५४४ ] ● → मुनि दीपरत्नसागरेण संकलित
पात्र चान्विति सति ग्रामादौ भवेत् पथि विराधना द्विविधा आत्मविराधना संयमविराधना च, पथि स्तेनाश्च द्विमकारा भवन्ति - उपधिस्तेनाः शरीरस्तेनाश्च, लब्धेऽपि कृच्छ्रात्पात्र के तत् परिकर्मयतः तद्व्यापारे लग्नस्य सूत्रार्थपरिहानिः ॥ एसा पडिलेहणविही कहिआ भे धीरपुरिसपन्नत्ता । संजमगुणगाणं निग्गंधाणं महरिसीणं ॥ ३२८ ॥ अयं च प्रत्युपेक्षणाविधिः कथितो 'मे' भवतां, किंविशिष्टः - 'धीरपुरुषैः प्रज्ञप्तः' गणधरैः प्ररूपितः, संयमगुणैराढ्यानां निर्मन्थानां 'महर्षीणां' सत्यवादिनां कथित इति ॥ तथा
एवं पडिलेहणविहिं जुंजंता चरणकरणमाउत्ता । साहू खवंति कम्मं अणेगभवसंचिअमणतं ॥ ३२९ ॥ एतं प्रत्युपेक्षणाविधिं ‘युञ्जन्तः' कुर्वाणाः चरणकरणयोगयुक्ताः सन्तः साधवः क्षपयन्ति कर्म, किंविशिष्टम् ?- 'अनेकभवसञ्चितम्' अनकभवोपात्तम् 'अनन्तम्' अनन्तकर्मपुद्गलनिर्वृत्तत्वात्तदनन्तमिति, अनन्तानां वा भवानां हेतुर्यतदनन्तं क्षपयन्तीति । उक्तं मार्गप्रत्युपेक्षणाद्वारं, तत्प्रतिपादनाच्चोक्तं प्रत्युपेक्षणाद्वारमिति प्रतिलेखनाद्वारं समाप्तं ॥ इदानीं पिण्डद्वारप्रतिपादनायाह
पिंड व एसणं वा एतो वोच्छं गुरुवएसेणं । गवेसणगहणघासेसणाऍ तिविहाए विसुद्धं ॥ ३३० ॥ पिण्डं वक्ष्ये एषणां च एषणा - गवेषणा तां च अतः परं वक्ष्ये गुरूपदेशेन न स्वमनीषिकया, सा चैषणा त्रिविधा भवति - गवेषणैषणा ग्रहणैषणा ग्रासपणा चेति, अनया त्रिविधयाऽप्येषणया विशुद्धः शुचिर्यः पिण्डस्तं वक्ष्य इति योगः । 'यथोद्देशं निर्देश' इतिन्यायात्प्रथमं पिण्डमेव व्याख्यानयन्नाह
अत्र पिण्डवारस्य प्ररूपणा क्रियते
For Par Lise Only
~ 258~
%ে *%* * * * *
rary.org