________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||३१५||
दीप
अनुक्रम
[५१९ ]
श्रीशोषनिर्युतिः द्रोणीया
वृत्तिः
॥१२३॥
“ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) “निर्युक्तिः [ ३१५] + भाष्यं [ १७८ ] +
मूलं [५१९] ● → मुनि दीपरत्नसागरेण संकलित
Education In
प्रक्षेपं [२५...]"
८० आगमसूत्र - [४१/१], मूल सूत्र -[२/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
औपघातिकं त्रिविधं ज्ञातव्यं - आत्मौपघातिकं प्रवचनौपघातिकं संयमीपघातिकं च तत्रात्मौपवातिकं व भवतीत्यत आह-आरामे- आरामादी व्युत्सृजतः, प्रवचनौपघातिकं च क भवतीत्यत आह- 'वच्च' वर्चो गूथं तत्करीषे व्युत्सृजतः, संयमीपघातिकं च क्व भवतीत्यत आह-'अगणी' अग्निः स यत्र प्रज्वाल्यते, एतच्च यथासङ्ख्येन योजनीयं । कथमात्मोपघातादि भवतीत्यत आह-यथासोन 'पिट्टण असुई य अन्नत्थ' आरामे व्युत्सृजतः पिट्टणं-ताडनं भवति, वर्चः करीषे न्युत्सृजतोऽशुचिरयमिति लोक एवं संभावयति, अङ्गारदहनभूमौ व्युत्सृजतः सोऽङ्गारदाहकः 'अण्णत्थ'त्ति अन्यत्राङ्गारार्थ प्रज्वालयति ततश्च संयमोपधात इति, यतश्चैते दोषा भवन्ति अतोऽनुपघातिके स्थण्डिले व्युत्सृजनीयमिति । अनुपघातिकं गतम्, इदानीं 'समे'त्ति व्याख्यानयन्नाह -
विसम पलोट्टण आया इयरस्स पलोहांमि छकाया। सिरंमि विच्छुगाई उभयकमणे तसाईया || १७९ ॥ (भा०)
विषमे स्थण्डिले व्युत्सृजतः प्रलुठनं साधोरेव भवति ततश्चात्मविराधना, 'उभय'त्ति मूत्रपुरीषं तदाक्रमणेन त्रसादयो विराध्यन्ते ततश्च संयमोपघातो भवति, 'इतरस्स'त्ति इतरयोः कायिकापुरीषयोः प्रलुठने सति पर काया विराध्यन्ते, ततः समे व्युत्सृजनीयम् । समेत्ति गयं, 'अज्झसिरि'त्ति व्याख्यायते, तत्राह - 'भुसिरंमि विच्छुगाई' झुसिरं पलालादिच्छन्नं तत्र व्युत्सृजतो वृश्चिकादिभक्षणं संभवति ततश्चात्मविराधना, 'उभय'त्ति मूत्रपुरीषं तदाक्रमणेन प्रसादयो विराध्यन्ते ततश्च संयमोपघातो भवति ततोऽथुषिरे व्युत्सृजनीयं, द्वारम् । इदानीं 'अचिरकालकर्यमि यत्ति व्याख्यायते - जे जंमि उउंमि य कया पथावणाईहि थंडिला ते उ। होंतियरंमि चिरकया वासा बुच्छेय बारसगं ॥ १८० || (भा० )
For Parts Only
~ 249~
स्थण्डिलमत्युपे नि.
३१४-३१५ भा. १७९૨૦
॥ १२३ ॥