SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५१४] → “नियुक्ति: [३१३] + भाष्यं [१७७..] + प्रक्षेपं [२५]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||३१३|| कादींचूर्णयति तथा 'अमुसिरे यावि'त्ति यत्तृणादिच्छन्नं न भवति, तत्र हि वृश्चिकादिरागत्य दशति कीटकादि वा 8 प्लान्यते, 'अचिरकालकयंमि यत्ति अचिरकालकृतं तस्मिन्नेव द्विमासिके ऋतौ यदम्यादिना प्राशुकीकृतं तस्मिन् । । वित्थिपणे वरमोगादे, नासपणे बिलवज्जिए। तसपाणबीयरहिए, उच्चाराईणि वोसिरे ॥ ३१४॥ ___ तथा विस्तीर्णे, तत्र विस्तीर्ण जघन्येन हस्तप्रमाणं चतुरस्रमुत्कृष्टेन चक्रवावासनिकाप्रमाणं द्वादशयोजनमिति गम्यते, तस्मिन् , 'दूरमोगासि दूरमधोऽवगाह्य आध्यादितापेन प्राशुकीकृतं जघन्येन चत्वार्यङ्गलानि अधः, 'नासपणे'त्ति तत्रासण्णं द्विविधं दबासणं भावासणं च, भावासन्नं अणहियासओ अतिवेगेण आसपणे चेव बोसिरह, दवासणं धवलगरआरामाईणं आसण्णे बोसिरइ, न आसन्नं अनासन्न-यद्रव्यासन्न भावासन्नं वा न भवति तस्मिन् व्युत्सृजति, तथा 'बिलर्जिते बिलादिरहिते स्थण्डिले व्युत्सृजति, तथा बसपाणबीजरहितयोव्युत्सृजतीति, एतस्मिन् दशदोषरहिते| स्थण्डिले सति उच्चारादीनि ध्युत्सृजेत् । इदानीमेकादिसंयोगेन यावन्ति स्थण्डिलानि भवन्ति तावन्ति प्रतिपादयन्नाह एगदुगतिगचउकगपंचगछसनट्ठनवगदसगेहिं । संजोगा कायवा भंगसहस्सं चनधीसं ॥ ३१५ ॥ KI एकद्वित्रिचतुष्पश्चषट्सप्ताष्टनबदशकैः संयोगाः कर्तव्याः, ततश्च सर्वेरेभिर्निष्पन्नं भङ्गकसहस्रं चतुर्विशत्युत्तरं भवति । इदानी भाष्यकार एतान्येव स्थण्डिलपदानि व्याख्यानयति, तत्राद्यमनापातासंलोकं व्याख्यातमेव, इदानीमनुपातिकपदव्याचिख्यासयाऽऽह- . आयापवयणसंजमतिविहमुग्धाइमं तु नायचं आराम वच्च अगणी पिट्टण असुई य अन्नत्थ ॥ १७८॥ (भा.) दीप अनुक्रम [५१४] SSSSS + JAMEmiratinidh amasurary.orm अत्र एका प्रक्षेप-गाथा वर्तते. मया संपादित “आगम सुत्ताणि" मूलं अथवा सटीकं पुस्तके सा मुद्रिता अस्ति ~248~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy