________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५११] .→ “नियुक्ति: [३०९] + भाष्यं [१७७..] + प्रक्षेपं [२४...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३०९||
ARRACK
तत्रैका काले सञ्ज्ञा भवति अन्याऽकाले सज्ञा भवति, कालो ततियाए'त्ति 'काल' सम्ज्ञाकालः तृतीयायां पौरुष्यां। भवति 'सेसयमकालो त्ति शेषकाले या सज्ञा भवति साऽकालसञ्जत्युच्यते, पदमपोरिसित्ति तत्राकालसञ्ज्ञा प्रथमपौरुष्यां यदि भवति ततः 'आपुच्छ पाणगत्ति आपृच्छय साधून, एतदुक्तं भवति-साधूनेवमसावापृच्छति यदुत-भवतां किं कश्चिच्चमणभूमि यास्यति न वा ? इति, पुनः 'पाणग'त्ति तदनुरूपं पानकमानयति, किंविशिष्टम् ?-'अपुष्पित' तरिकारहितं येन स्वच्छतया उदकधान्तिर्भवति, 'अण्णदिसं'ति अन्यया पत्तनस्य दिशा उदकं गृह्यते अन्यया च दिशा चमणभूमि प्रयाति येन सागारिकाशङ्का न भवति यदुतैते काञ्जिकेन शौचं कुर्वन्ति ॥ अहरेगगहण उग्गाहिएण आलोअ पुच्छिउँ गमछे । एसा उ अकालंमी अहिंडिअहिंडिआ कालो॥ ३१०11* | अतिरिक्त च तत्पान गृह्यते कदाचिदन्यसाधो कार्य भवेत् सागारिकपुरस्ताद्वा उच्छोलनादि क्रियते । 'उग्गाहिएण'-| ति उदाहितेन-पात्रबन्धबद्धेन पात्रके ग समानीय गुप्तं सत् 'आलोए'त्ति आनीयाचार्यस्य तदालोच्यते, 'पुच्छिउँ गरछे'|त्ति पुनस्तमेवाचार्य पृष्ट्वा चकमणिकया गच्छति, इयमकाले सञ्ज्ञा अकालसम्शेत्यर्थः अहिण्डितानां सतां भवति, कालसज्ञा पुनर्हिण्डितानां-भिक्षाटनकालस्योत्तरकालं भुक्त्वा या भवति सा कालसज्ञा भवति । अन्ये त्वाः-'अणहिं|डिय हिंडियाकालो त्ति अहिण्डितानामर्थपौरुषीकरणोत्तरकाले यका भवति सा कालसझैव, तथा हिण्डितानां भिक्षाभ्रमणभोजनोत्तरकालं या भवति साऽपि कालसम्ज्ञोच्यते । भुक्त्वोत्तरकालं या सज्ञा भवति तत्र किं कृत्वा कथं वा गम्यते । इत्यत आह
5450%256
9
दीप अनुक्रम [५११]
4%9E%95%%
SHARERucatin
i
ne
airaturary.com
~ 246~