________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||३०६||
दीप
अनुक्रम
[५०८ ]
श्रीओषनियुक्ति: द्रोणीया
वृत्तिः
॥१२१॥
“ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः)
०
मूलं [५०८ ] • → “निर्युक्ति: [ ३०६] + भाष्यं [ १७७..] + प्रक्षेप [ २४...]" मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४१/१], मूल सूत्र - २/१] “ओघनिर्युक्ति" मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
*%*८
तिर्यक्षु मैथुनाशङ्कायाः, आदिग्रहणान्निःशङ्कमेव वा भवति । एवं तावदेते आपातदोषा उक्ताः, 'एमेव य संलोए' एवमेव संलोकेऽपि 'मनुष्याणां मनुष्यसंबन्धिनि दोषा द्रष्टव्याः, किन्तु 'तिरिए वज्जेत्तु'सि तिरक्षो मुक्त्वा, एतदुक्तं भवति तिर्यक्सलोके न कश्चिद्दोषो भवतीति । इदानीं संलोके दोषानेव दर्शयन्नाह
कसवे असई य व पुरिसालोए हवंति दोसा उ । पंडित्थीसुवि एए खन्दे बेडति मुच्छाय ॥ ३०७ ॥ ange वे सति 'अति' अभावे वा द्रवस्य पुरुषालोके पुरुषो यत्र स्थितः पश्यति, पण्डकस्त्रीजनिताश्च शङ्कादोषाः पूर्वोक्ताः तथा 'खद्धे' बृहत्प्रमाणे सेफे 'विउवित्ति विक्रियामापने शेफे दृष्ट्वा सति पण्डकस्य स्त्रिया वा मूर्च्छा अनुरागो भवति । उक्तं चतुर्थस्थण्डिलमापातसंलोकरूपम्, इदानीं तृतीयमापातासंलोकरूपमुच्यते, तत्राह
आवायदोस तहए बिइए संलोपओ भवे दोसा । ते दोषि नत्थि पढमे तहिँ गमणं तत्थिमा मेरा ॥ ३०८ ॥ तृतीयं स्थण्डिलं यद्यप्यसंलोकं तथाऽप्यापातदोषेण दुष्टं वर्त्तते । उक्तं तृतीयम्, इदानीं द्वितीयमनापातसंलोकरूपमुच्यते, तत्राह - 'बिइए संलोयओ भवे दोसा' द्वितीये यद्यप्यापातदोषो नास्ति तथापि संलोकतो भवति दोषः, उक्तं द्वितीयं स्थण्डिलं, इदानीं प्रथममनापातमसंलोकमुच्यते, तत्राह 'ते दोवि नत्थि पढमे' ते दोषा आपातजनिताः संलोकजनिताश्च न सन्ति प्रथमे स्थण्डिलेऽतस्तत्रैव गमनं कर्त्तव्यं, तत्र चेयं 'मेरा' मर्यादा -चक्ष्यमाणा इयं नीतिरिति ॥ तत्र यदुक्तं - प्रथमस्थण्डिले गच्छतामियं मेरा साऽभिधीयतेकालमकाले सण्णा कालो तझ्याइ सेसयमकालो । पढमा पोरिसि आपुच्छ पाणगमपुष्पियऽण्णदिसिं ॥ ३०९ ॥
For Park Use Only
~ 245~
स्थण्डिलप्रत्युपे. नि. ३०४-३०९
॥१२१॥