________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४८८] → “नियुक्ति: [२८९] + भाष्यं [१७४...] + प्रक्षेपं [२४...] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२८९||
वृत्तिः
श्रीओष- पटलानि प्रत्युपेक्ष्य पुनर्गोच्छकं वामहस्तानामिकाकुल्या गृह्णाति, ततः पात्रकेसरिकां-पात्रकमुखवत्रिकां पावकस्थामेव पात्रकप्रत्यु. नियुक्तिः गृह्णाति, 'चउकोण' त्ति चतुरः पात्रबन्धकोणान् संवत्त्योपरिस्थापितान् प्रमार्जयति, पुनर्भाजनस्य कर्ण प्रमार्जयति, भा. १७४ द्रोणीया पुनश्च पात्रककेसरिकयैव 'तिगुणं' तिम्रो वारा बाह्यतोऽभ्यन्तरतस्तिस्र एव बाराः प्रमार्जयति, ततः "भाणस्स' पात्रकस्या
२९१ 'पुष्फगं बुभं ततः एतानि वक्ष्यमाणलक्षणानि कार्याणि यदि न भवन्ति ततः प्रथमं बुनं पात्रकस्य प्रत्युपेक्ष्यते । कानि ॥११७॥ पुनस्तानि कार्याणि ?, अत आह- .
मूसयरय उकेरे, घणसंताणए इय । उदए महिआ चेव, एमेया पडिवत्तिओ ॥ २९॥ कदाचित्तत्र मूपिकोरकेररजो लग्नं भवति ततस्तद्यतनयाऽपनीयते, तथा धनः सन्तानको वा-कदाचित् तत्थ कोलि& अतंतुयं लग्ग होइ तद्यतनयाऽपनीयते । तथा 'उदए' त्ति कदाचिदुदकं लग्नं भवति, साद्रीया भूमेरुन्मज्य लगति, तत्र यतनां वक्ष्यति, 'मडिआ चेव' कदाचित् मृत्तिका कोत्थलकारिकायाः संबन्धिनी लगति तत्र यतनां वक्ष्यति, एवमेताःIPI प्रतिपत्तयः-प्रकारा-भेदा यदि न भवन्ति ततो बुनं प्रत्युपेक्ष्यते । कुतः पुनरुत्केरादिसम्भवः' इत्यत आहनवगनिवेसे दूराउ उकेरो मृसएहिं उकिण्णो निद्धमहि हरतणू वा ठाणं भेत्तूण पविसेना ॥ २९१ ॥ | 'नवगणिवेसे' यत्र प्रामादी ते साधव आवासिताः स नवः-अभिनवो निवेशः कदाचिद्भवति, सत्र च पात्रकसमीपे | मूर्षिकैरुत्केर उत्कीर्णतेन रजसा पात्रक गुण्ड्यते । मूसगरउकेरेत्ति भणिय, '
निमहिहरतणू वा' तथा स्निग्धायाँ-साद्रों-18
॥११७॥ दयां भुवि 'हरतणू व' त्ति सलिलबिन्दव उन्मज्ज्य लगन्ति ततो भुव उन्मज्ज्य पात्रकस्थापनक भित्त्वा प्रविशेत् स लग्नो
दीप अनुक्रम [४८८]
~ 237~