SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४७८] » “नियुक्ति: [२८१] + भाष्यं [१७३] + प्रक्षेपं [२३...]". मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||२८१|| प्रकारः संयमः, तत्प्रतिपादनाचोक्ता पखप्रत्युपेक्षणा, तत्समाप्तौ च किंकर्तव्यमित्यत आह–'समत्तपडिलेहणाए सज्झाओ' समाप्तायां प्रत्युपेक्षणायां स्वाध्यायः कर्त्तव्यः सूत्रपौरुषीत्यर्थः पादोनप्रहरं यावत् । इदानीं पात्रप्रत्युपेक्षणामाह'चरिमाए' 'घरमायां पादोनपौरुष्या प्रत्युपेक्षेत 'ताहे'त्ति 'तदा' तस्मिन् काले स्वाध्यायानन्तरं पात्रकद्वितयं प्रत्युपेक्षते । इदानी यदुक्तं 'चरमपौरुष्यां पात्रकद्वितयं प्रत्युपेक्षणीय' तत्र पौरुष्येव न ज्ञायते किंप्रमाणा? अतस्तत्प्रतिपादनायाह पोरिसि पमाणकालो निच्छयववहारिओ जिणक्खाओ। निच्छयओकरणजुओ ववहारमतो परं वोच्छं ॥२८॥ ISI पौरुष्या प्रमाणकालो द्विविधः निश्चयतो व्यवहारतश्च ज्ञातव्यः, तत्र 'निश्चयतो निश्चयनयाभिप्रायेण करणयुक्तो|गणितन्यायात, अतः परं 'व्यावहारिको व्यवहारनयमतेन वक्ष्ये । तत्र निश्चयपौरुषीप्रमाणकालप्रतिपादनायाह अयणाईयदिणगणे अडगुणेगडिभाइए लद्धं । उत्तरदाहिणमाई पोरिसि पयसुज्झपक्रया ॥ २८२ ॥ देक्खिणायने उत्तरायणदिनानि उत्तरायणे दक्षिणायनदिनानि मीलयित्वा गण्यन्ते, स राशिरएभिर्गुण्यते, एकषष्ट्या अधर्म-सरायण दक्षिणायनं च तस्य अतीतदिनानि-तीनदिवसाः तेषां गणः सर्वोरवाटतः ज्यशीतिशातं तचाटगणं जातं चतुर्दशशतानि चतुःषावधिकानि, | सत्र कियाथा भागे इते लब्धानि चतुविधात्यलानि, तत्रापि वावधाभिरकुलैः पादमिति के पाये जाते, एतयोश्नोत्तरायणादी पक्षिणायमादीच पथ'ति पो शुद्धिः प्रक्षेपन, तब उत्तरायणप्रथमदिने चस्वारि पदानि भासन् ततस्तन्मध्यात् पदयोसारणे संक्रान्तिदिने पद संजातं, पक्षि-19 | गायने व पदे भभूता सम्मध्ये च यो प्रक्षिक्षयोमकरसंक्रान्ती जातानि चत्वारि पदानि, इदकृष्टदिनयोः पौरुषीमानं, मध्यम दिनेष्वपिस्तविया भावनीय। इदानी व्यवहारता पीरुषीप्रमाणकाक्रप्रतिपादनायाह- (पत्यन्तरे सुगमो यथाथमोधको प्रयोध्यमिति) ASIAKAS***** RRC-RRORENCREACTe% दीप अनुक्रम [४७८] T omarary.org अथ 'पौरुषी' संबंधी प्ररुपणा क्रियते ~232~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy