________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४७५] → नियुक्ति: [२८०...] + भाष्यं [१७१] + प्रक्षेपं [२३...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रेक्षादिसंय
मा: भा. १६९-१७३
प्रत गाथांक नि/भा/प्र ||१७१||
श्रीओपनियुक्तिः द्रोणीया वृत्ति ॥११॥
स्थान-कीस्थानं कायोत्सर्गादि, आदिग्रहणाविषीदनस्थान त्वग्वर्तनास्थानं च गृह्यते, तत्स्थानादि यत्र चेतयते "चिती संज्ञाने' जानाति चेष्टते करोति अभिलपतीत्यर्थः, तत्र पूर्व-प्रथमं प्रत्युपेक्ष्य-चक्षुषा निरीक्ष्य ततश्चेतयते स्थान-कायोत्सर्गादि, आदिग्रहणान्निषीदनस्थानं स्वगवर्तनास्थानं च, सक्तः प्रेक्षासंयमः, इदानी उपेक्षासंयम उच्यते, सा चोपेक्षा द्विविधा, कथं? -संयतव्यापारोपेक्षा, गृहस्थव्यापारोपेक्षा च, तत्र यथासवं संयतस्य चोदनविषया व्यापारोपेक्षा, गृहस्थस्य चाचीदनविषया व्यापारोपेक्षा, एतदुक्तं भवति-साधु विषीदन्तं दृष्ट्वा संयमच्यापारेषु चोदयतः संयतव्यापारोपेक्षा, उपेक्षाशब्द श्वात्र 'ईक्ष दर्शने' उप-सामीप्येनेक्षा उपेक्षा, तथा गृहस्थस्य व्यापारोपेक्षा, गृहस्थमधिकरणब्यापारेषु प्रवृत्तं राष्ट्रवाऽचोदयतो गृहस्थव्यापारोपेक्षा उच्यते, उपेक्षाशब्दश्चात्रावधारणायां वर्तत इति । इदानीं 'परिडावेत्ताधि संजमोत्ति व्याख्यायते, तबाहउवगरणं अइरेग पाणाई वाऽवह? संजमणं । सागारिएऽपमज्जण संजम सेसे पमन्जणया ॥ १७२ ॥ (भा०)। । 'उपकरण' बखादि यदतिरिक्त गृहीतं तथा 'पाणाई वा' तथा पानकादि वा यदतिरिक गृहीतं तद् 'अवह 'त्ति परित्यज्य, किं -संजमणा' संयमो भवतीति, मादिग्रहणात वाऽतिरिक्तं परित्यज्य संयमः । अथेदानी "पमजित्सावि संजमो" व्याख्यायते-'सागारिएऽपमजण संजमों' सागारिकानामग्रतो यत्पादाप्रमार्जनमसावेव संयमः, 'सेसे पमनणय'ति 'शेषे सागारिकायभावे प्रमार्जनेनैव संयमः । इदानीं योगत्रयसंयमप्रतिपादनायाह- . जोगलिग खमणि समत्तपडिलेहणाए सजनाओ। चरिमाए पोरिसीए पडिलेह तआ उ पायदुगं॥१७।। (भा०) । योगत्रयं पूर्वमेव व्याख्यातं, "मणमाईतिविहकरणमाउत्तो इत्यस्मिन् ग्रन्थे, अत्रापि तथैव द्रष्टवं । रक्ता सप्तदश-1
दीप अनुक्रम [४७५]
| ॥११॥
maharary.orm
~231~