SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४४०] → “नियुक्ति: [२६३...] + भाष्यं [१५४] + प्रक्षेपं [२२...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||१५४|| श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥१०७॥ दीप अनुक्रम [४४०] प्रमृज्य कायोत्सर्गस्थानं ततस्तां निषद्या सागारिकपुरत एकान्ते मुश्चति, गते च तत्र गृह्णाति । उक्तमूलस्थानं, इदानीं स्थानप्रतिनिषीदनास्थानं प्रतिपादयन्नाह लेखनाभा. संडास पमजित्ता पुणोवि भूमि पमजिआ निसिए।राओ य पुश्वभणिअं तुयपूर्ण कपई न दिवा ॥१५६॥ (भा) १५३-१५७ | सण्डासं-जहोऊरन्तरालं प्रमृज्य उत्कुटुकः स्थित्वा पुनर्भुवं प्रमृज्य निषीदेत् । उक्त निपीदनास्थानं, इदानी | त्वग्वर्त्तनास्थानमुच्यते, रात्री पूर्वोक्तमेव त्वग्वर्त्तनं, दिवा तु पुनस्त्वग्वतनं न कल्पते, नोक्त भगवद्भिः, किं सर्वथैव न कल्पते ! इति, न इत्याह अद्धाणपरिस्संतो गिलाणवुड्डा अणुण्णवेत्ताणं । संथारुत्तरपट्टो अत्थरण निवजणाऽऽलोगं ॥१५६॥ (भा.) HI अद्धानपरिश्रान्तस्तथा ग्लानो वृद्धश्च, एते त्रयोऽप्यनुज्ञाप्याचायस्तितश्च संस्तारकोत्तरपट्टी आस्तीर्य 'निवज्यण'त्ति स्वपन्ति । 'आलोक स्ति सावकाशं मुक्त्वाऽभ्यन्तरे स्वपन्ति,मा भूत् सागारिकस्य शङ्का स्थात् , यदुत-नून रात्री सुरतप्रसङ्गे स्थितोऽयमा-18 सीत् , कुतोऽन्यथाऽस्य निद्रेति ।। त्वग्वर्तनास्थानमुक्तं, तत्प्रतिपादनाच्च स्थानद्वारमुक्तम् । इदानीमुपकरणप्रतिपादनायाह-पत उवगरणाईयाणं गहणे निक्खेवणे य संकमणे । ठाण निरिक्खएमजण का पडिलेहए उवहिं ॥१५७॥ (भा०) I उपकरणादीनां 'ग्रहणे' आदाने यत्स्थानं तन्निरीक्ष्य-निरूप्य प्रमृज्य च उपधिः प्रत्युपेक्षणीय इत्यत्र संबन्धः, तथा उप-18॥ | ॥१०७॥ हा करणादीनां च निक्षेपणे च यत्स्थानं तनिरीक्ष्य प्रमृज्य चोपधिः प्रत्युपेक्षणीयः, तथा उपकरणादीनामेव यत्संक्रमणं-स्थाना-16 स्थानान्तरसंक्रमणं तस्मिन् यत्स्थानं तन्निरीक्ष्य प्रमार्जनं कृत्वा उपधिं प्रत्युपेक्षेत, योऽयमादिशब्दः अयमुपधिप्रकार nirnasurary.org ~217~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy