________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३९७] → नियुक्ति: [२३८...] + भाष्यं [१३६] + प्रक्षेपं [२२...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१३६||
+
+
इति विज्ञेयं, 'सैविग्ग एगठाणे'त्ति संविनो-मोक्षाभिलाषी 'एगाणे'त्ति एकः सहाटकः प्रविशति, 'अणेगसासुत्ति अनेकेषु साधुषु प्रविशत्सु 'पण्णरस'त्ति पञ्चदश दोषा नियमावन्ति "आहाकम्मुद्देसिअ" इत्येवमादयः । अझोयरओ मीसजायंचएको भेओ, यस्मादनेकेषु साधुषु दोषास्तस्मात् संघाडेगो ठवणाकुलेसु सेसेसु पालबुहाई । तरुणा बाहिरगामे पुच्छा दिवतऽगारीप ॥१३७॥ (भा०)
सहाटकर एका स्थापनाकुलेषु प्रविशति, शेषेषु कुलेषु वाला वृद्धाश्च प्रविशन्ति, आदिशब्दात्क्षपकाश्च । तरुणाः-शक्तिमन्तो बहिर्मामे हिण्डन्ति । अत्र चोदकः पृच्छति-पूर्वमेव क्षेत्र प्रत्युपेक्षितं यत्र सबालवृद्धस्य गच्छस्यामपानं पर्याप्त्या भवति तय स्थीयते ततः कस्मात्तरुणा बहि मे हिण्डन्ति ?, आचार्य आह-दिईतगारीप' एकस्या अगायर्या दृष्टान्तो दातम्या, संघ तृतीयगाथायां भाष्यकारो वक्ष्यति । तथा इयमपरा द्वारगाथा* पुच्छा गिक्षिणो चिंता दिहतो तत्थ खजयोरीए । आपुच्छिऊण गमणं दोसा य इमे अणापुच्छे ॥ २३९।।
'पुच्छत्ति चोदकः पृच्छति, ननु च तस्या अगार्या घृतादिसवहः कर्तुं युक्तो भर्तृप्रदत्ततयणिमध्यात् येन प्राघूर्णकादेः सुखेनैवोपचारः क्रियते, साधूनां पुनः स्थापनाकुलसंरक्षणे न किनित्प्रयोजनं यतस्तत्र यावन्मावस्याहारस्य पाका * क्रियते तत्सर्वं प्रतिदिवसमुपयुज्यते, न तु तानि कुलानि संचयित्वा साधुपाघूर्णकागमने सर्वमेकमुखेनैव प्रयच्छंति, एवं
चोदकेनोके आचार्य आह-'गिहिणो चिंता' गृहिणश्चिन्ता भवति, यदुस-एते साधवः प्रापूर्णकाद्यागमने आगच्छन्ति | ततश्च एतेभ्यो यलेन देयमिति, एवंविधामादरपूर्विको चिन्तां करोति । यत्रोक्तं तरुणा बहिर्मामे किमिति हिण्डन्ति 1,
दीप अनुक्रम [३९७]
~200~