________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३९५] . "नियुक्ति: [२३८...] + भाष्यं [१३४] + प्रक्षेपं [१७-२२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
स्थापनाक
प्रत गाथांक नि/भा/प्र ||१३४||
श्रीओप- एए दोसा तम्हा परिसं साहुं वेयावञ्च न कारेज्जा । कीदृशं पुनः कारयेयावृत्यम् । इत्यत माहनियुक्तिःपयोसविमुकं कडजोगि नायसीलमायारं । गुरुभत्तिसंविणीयं वेयावचं तु कारेजा ॥ १४ ॥ (भा.)
लस्थापन द्रोणीया || एभिरुक्तदोषर्विमुक्तं, किंविशिषम् । इत्याह-'कडजोगि'त्ति कृतो योगो-घटना ज्ञानदर्शनचारित्रः सह येन स कृत-IA
(नि.२६८हायोगी-गीतार्थः तं, पुनरसावेव विशिष्यते-ज्ञाती शीलमाचारश्च यस्य तं वैयावृत्त्वं कारयेत् । गुरी भक्तिः-भावप्रतिबन्धः
|भाः१३३
१३६ ॥९॥
संविनीतो-बाह्योपचारेण ॥
साहति अपिअधम्मा एसणवोसे अभिग्गहविसेसे । एवं तु विहिग्गहणे दवं बहुंति गीयस्था ॥ १३५ ॥(भा०) 18 ते चैव वैयावृत्त्यकराः श्राजकुलेषु प्रविष्टाः सन्तः कथयन्ति 'एषणादोषान्' शक्लितादीन् अभिग्रहविशेषांश्च साधसंब-18
धिनः, कीरशास्ते वैयावृत्त्यकराः-प्रिया-मष्टो धर्मो येषां ते प्रियधर्माणः 'एवं' उक्तेन प्रकारेण विधिग्रहणं अष्टण्यं, प्रतामादिवृद्धिं नयन्ति अव्यवपिछत्तिलाभेन, के ?-गीसार्थाः । तैश्च गीतार्थमिक्षा गृहनिः श्राजकुले इदं ज्ञातम्यम्
दवप्पमाणगणणा खारिअफोडिअ तहेष अद्धा य । संबिग्ग एगठाणे अणेगसाहसु पारस ॥१३६॥(भा) &ा न्य-गोधूमादि तद्विज्ञेयं कियत्सूपकारशालायां प्रविशति दिने दिने ततश्च तदनुरूपं गृहाति, 'गणण'त्ति पवायम्मा-1|| त्राणि घृतगुडादीनि प्रविशन्स्यस्मिन् इत्येतावन्मानं ग्राह्यम् । 'खारित्ति सलवणानि कानि-न्यानामि-सलवणकरीरादीनि कियन्ति सन्ति । इति, ततश्च ज्ञात्वा यथाऽनुरूपाणि गृहासि । 'फोडिअसि वाइंगणाणि मत्थाकोडिमाणि कति- ॥९८ आणि घरे सिझिजति नाऊण जहारूवाणि घेति । तथा अद्धा यत्तिकाल उच्यते, किमत्र महरे बेला आहोवित्पहरबये|
ACASSADS
दीप अनुक्रम [३९५]
JMEairatnDE
Momrary on
अत्र षड् प्रक्षेप-गाथा: वर्तते. मया संपादित “आगम सुत्ताणि" मूलं अथवा सटीकं पुस्तके सा मुद्रित सन्ति
~199~