SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||१२३|| दीप अनुक्रम [३७६] Eturati “ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) मूलं [ ३७६] ● → “निर्युक्तिः [२३७] + भाष्यं [१२३] + प्रक्षेपं [१६...]” ८० मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ ४१/१], मूल सूत्र -[ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः रुत्पत्तिस्थानं निगमो - वाणिजकप्रायः सन्निवेशः, एषु स्थापनाकुलानि स्थापयेत् । किंविशिष्टानीत्यत आह- 'अतिसेसि ति स्फीतानीत्यर्थः 'सङ्घि'त्ति श्रद्धावन्ति कुलानि स्थापयेदिति ॥ किं कारणं चमढणा दवखओ उग्गमोऽवि अ न सुज्झे । गच्छंमि निययको आयरियगिलाणपाहुणए ॥ २३७ ॥ किं कारणं तानि कुलानि स्थाप्यन्ते ?, यतः 'चमढणत्ति अन्यैरन्यैश्च साधुभिः प्रविशद्भिश्वमढ्यन्ते - कदर्थन्त इत्यर्थः, ततः को दोष इत्यत आह- 'दवखओ' आचार्यादियोग्यानां द्रव्याणां क्षयो भवति । 'उग्गमोऽवि अं न सुज्झे' उद्गमस्तत्र गृहे न शुद्धयति । 'गच्छे'त्ति नियतं कार्य योग्येन, केषामित्यत आह- 'आयरिअगिलाणपाहुणए' आचार्यग्लानप्राघूर्ण - कानामर्थाय नित्यमेव कार्य भवति इति नियुक्तिगोथयम्, इदानीं भाष्यकारो व्याख्यानयति, तत्र 'चमढण'ति व्याख्यानयन्नाह [दारगाहा ] पुर्विपि वीरसुणिआ छिका छिका पहायए तुरिअं । सा चमढणाए सिन्ना संतंपि न इच्छए घेतुं ॥ १२४ ॥ ( भा० ) जहा काचित् वीरणि केणइ आहिंडइलेणं तित्तिरमयूराईणं गहणे छिक्कारिआ तित्तिराईणि गिण्हेइ, एवं पुणो तित्तिराईहिं विणावि सो छिछिकारेइ, सा य पहाविभा जया न किंचि पेच्छर तथा विआरिआ संती कजेवि न धावति, एवं सहयकुलाई अण्णमण्णेहिं चमदिजंताई पञोयणे कारणे समुप्पण्णेऽवि संतंपि न देति । किं कारणं १, जतो अकारणा एव निचोइयाणि तेण कारणे समुप्पण्णेवि न देंतित्ति । इदानीं गाथाऽक्षरार्थ उच्यते- पुनरपि वीरशुनी छीत्कृता छीत्कृता प्रधावति त्वरितं, पुनश्चासौ अलीकचमढणतया सिन्ना-विश्रान्ता सदपि मयूरादि नेच्छति ग्रहीतुम् ॥ For PalPrata Use Only ~ 194~ nary or
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy