SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३६५] → “नियुक्ति: [२३६...] + भाष्यं [११२] + प्रक्षेपं [१६...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||११२|| नामेका महत्तरा भवति, 'अदक्षिणत्ति दाक्षिण्यमप्येपामाचार्याणां नास्तीत्येवं शय्यातरश्चिन्तयति । 'साहणय'त्ति तेन धर्मकथिनाऽऽचार्याय कथनीयं यदुतायमस्मसतिदाता । 'वंदणिज'त्ति शय्यातरोऽपि धर्मकथिनेदं वक्तव्यो-वन्द-14 नीया आचार्याः, एवमुक्ते यदि असौ वन्दनं करोति ततः साध्वेव, अथ न करोति ततः 'अणालवंतेऽवि तस्मिन् शय्यातरेऽ. नालपत्यपि आचार्येणालापका कर्तव्यः, यदुत कीदृशा यूयम् ? । अथाचार्य बालपनं न करोति तत एते दोषाः*वुड्डा निरोवयारा भग्गहणं लोगजत्त वोच्छेभो।तम्हा खलु आलवर्ण सयमेव उ सत्य धम्मकहा॥११॥(भा०) ला तथाहि-एत आचार्यास्तथा निरुपकारा-उपकारमपि न बहु मन्यन्ते, 'अग्गहण ति अनादरोऽस्थाचार्यस्य मा प्रति, 'अलोगजत्तत्ति लोकयात्राबाह्याः, 'वोच्छेओ'त्ति व्यवच्छेदो वसतेरन्यद्रव्यस्य वा, तस्मात्सल्वालपना कर्त्तव्या, स्वयमेव |च तत्र धर्मकथा कर्त्तव्याऽऽचार्येणेति ॥ वसहिफलं धम्मकहा कहणअलद्धी उसीस वावारे। पच्छा अइंति वसहि तत्थ य भुजोइमाजयणा॥११४॥(भा० RI धर्मकथा पुर्वन् वसतेः फलं कथयति, 'कहणअलद्धी उ' यदा तु पुनराचार्यस्व भर्मकथालब्धिनं भवति तदा 'सीमा वावारित्ति शिष्यं 'व्यापारयति' नियुक्रे धर्मकथाकथने, शिष्यं च धर्मकथायां व्यापार्य पश्चादाचार्याः प्रविशन्ति वसति तत्र च वसतौ 'भूयः पुनः 'इयं' बतना वक्ष्यमाणलक्षणा कर्तव्या ॥ पिडिलेहण संघारम आयरिए तिषिण सेसज कमेण। विंटिअउक्खेवणया पविसह ताहेय घम्मकही॥११५॥(मा) । तत्र च वसती प्रविष्टाः सन्तः पात्रकादेः प्रत्युपेक्षणां कुर्वन्ति, संस्तारकग्रहणं च क्रियते, तत आचार्यस्य त्रयः संस्तारका SUCCECACCC दीप अनुक्रम [३६५] Janwarary au ~190~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy