________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३६०] → “नियुक्ति: [२३६...] + भाष्यं [१०७] + प्रक्षेपं [१६...]" मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-[२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्तिः
प्रत गाथांक नि/भा/प्र ||१०७||
चक्कयरंमि भमाडो भुक्खा मारो य पंडुरंगंमि। तच्चन्निरुहिरपडणं घोडियमसिए धुवं मरणं ॥१०७॥(भा)
क्षेत्रमाप्त
विधिः नि. नियुक्तिः मजबूअ चास मउरे भारहाए तहेव नउले अ । दसणमेव पसत्थं पयाहिणे सघसंपत्ती ॥ १०८॥ (भा०)
२३६ प्रवेद्रोणीया नंदीतूरं पुण्णस्स दंसणं संख पहह सदो य । भिंगारछत्त चामर घयप्पडागा पसत्थाई ॥१०९॥ (भा०) शकना वृत्तिः समणं संजयं दंतं सुमणं मोयगा दहिं । मीणं घंटे पडागं च सिद्धमत्थं विआगरे ।। ११०॥ (भा.)
प्रवेशः ॥९३॥ | एता निगदसिद्धाः॥
धमकथा: तम्हा पडिलेहिअ दीवियंमि पुषगप असइ सारविए । फड़यफड्डपवेसो कहणा न य उट्ट इयरेसिं॥१११।(भा०ाभा .१०४ | यस्मात्पूर्षमप्रत्युपेक्षितायां वसती उड्डाहो भवति तस्मात्मत्युपेक्ष्य प्रवेष्टव्यम् । 'दीवियंमिति दीपिते-कथिते शय्या-18 ११२ दातराय, यदुताचायों आगताः, 'पुधगय'त्ति पूर्वगतक्षेत्रप्रत्युपेक्षकैः प्रमार्जितः ततः साध्येव, 'असति'त्ति पूर्वगतक्षेत्रप्रत्युपे-16 पक्षकाभावे, ततःक्षेत्रप्रत्युपेक्षकः प्रविश्य 'सारविते' प्रमार्जितायां वसती, कथं प्रवेष्टव्यमित्यत आह-फडकफडकैः प्रवेशः ४ कर्त्तव्यः । 'कहण'त्ति यो धर्मकथालन्धिसंपन्नः स पूर्वमेव गत्वा शय्यातराय बसतेबहिधर्मकथां करोति । 'न य उद्दत्ति
न चासौ धर्मकथां कुर्वन् 'उत्तिष्ठति' अभ्युत्थानं करोति 'इयरेसिं'ति ज्येष्ठाणाम् , आह-किमाचार्यागमने धर्मकथी अभ्युत्थानं करोति उत नेति !, आचार्य आह-अवश्यमेवाभ्युत्थानमाचार्याय करोति, यतोऽकरणे एते दोषाः
TO॥१३॥ आयरियअणुट्ठाणे ओहावण बाहिरा यक्खिण्णासाहणयवंदणिज्जा अणालवंतेऽवि आलावो ॥११॥(भा०) | आचार्यागमने सत्यनुत्थाने 'ओहावण'त्ति मलना भवति, 'बाहिर'त्ति लोकाचारस्य बाह्या एत इति, पश्चानामप्यङ्गुली-11
दीप अनुक्रम [३६०]
For P
OW
~ 189~