SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३२७] . "नियुक्ति: [२१०...] + भाष्यं [१०१] + प्रक्षेपं [१५-१६]" मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: श्रीओघनियुक्तिः द्रोणीया ग्रामे भिक्षाविधिः भा.१०० वृत्तिः प्रत गाथांक नि/भा/प्र ||१०१|| १०३ साधर्मिक नि.२११ 4548 एवमुक्ते श्रावकोऽप्याह-'किं वा न भुजंतित्ति किं भवद्भिनतिं न भुञ्जते आचार्याः, एवं निर्बन्धे सति त एव गृह्णन्ति । |कियत्पुनर्गृह्णन्तीत्यत आह गच्छस्स परीमाणं नाउ घेत्तुं तओ निवेयंति । गुरुसंघाडग इयरे लद्धू नेर्य गुरुसमीवं ॥१०२॥ (भा०) | गच्छस्य परिमाणं ज्ञात्वा गृहन्ति, गृहीत्वा च ततो निवेदयन्ति, कस्मै !, अत आह-गुरुसंघाटकाय, यदुताचार्यमायोदाग्यमन्येषां च गुडघृतादि लब्धं प्रचुरम् , 'इयरे वत्ति इतरसङ्घाटकेभ्यो वा-शेषसहाटकेभ्यो निवेदयति, 'मा बच्चहत्ति मा ब्रजत गृहीत गुरुयोग्य, ततश्च लब्धमात्रमेव तद् गुरुसमीपं नेतव्यम् । तथा चाह| एगागिसमुद्दिसगा भुत्ता उ पहेणएण दिलुतो । हिंडणदबविणासो निद्धं महुरं च पुवं तु ॥१०३ ॥ (भा०) एगागिसमुद्दिसगा ये न मण्डल्युपजीविनः पृथग भुञ्जन्ते च्याध्याद्याक्रान्ताश्च तेषां भुक्तानां सतां पश्चादानीतं नोपयुज्यते। अत्र च 'पहेणएण दिहतो' 'काले दिण्णस्स पहेणयस्स अग्यो न तीरए काउं । तस्सेव अधकपणामियस्स गेण्हतया नस्थि॥१॥ तथाऽनानयनेऽयमपरो दोषः-येन द्रव्येण घृतादिना गृहीतेन हिण्डतां द्रव्यविनाशो भवति, कथश्चित्पमादात्पात्रकविनाशे सति क्षीरादि च विनश्यत्येव, तथा 'निद्धमहराई पुषि' यदुक्तमागमे तच कृतं न भवति । “सपिण"त्ति दारं ४ गयं । इदानीं साधर्मिकद्वारं प्रतिपादयन्नाह भत्सहिअ आवस्सग सोहे तो अइंति अवरण्हे । अन्भुट्ठाणं दंडाइयाण गहणेकवयणेणं ॥ २११ ।। इदानी ते साधर्मिकसमीपे प्रविशन्तः 'भत्तहित्ति भुक्त्वा तथा 'आवस्सग सोहे'ति आवश्यक च-कायिकोचा-| दीप अनुक्रम [३२७] X11८७॥ Saintairat n a अब वे प्रक्षेप-गाथे वर्तते. मया संपादित “आगम सुत्ताणि" मूलं अथवा सटीकं पुस्तके तौ मुद्रिते वर्तेते ~ 177~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy