________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३२४] → “नियुक्ति : [२१०...] + भाष्यं [९९] + प्रक्षेपं [१४...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
*
गाथांक नि/भा/प्र ||९९||
सह वियर ॥१॥"न्ति यो विधिरुक्तः, अयं च द्वितीयाधाचार्येष्वप्यागत्तेषु द्रष्टव्य इति । एवं तावद्विहरितक्षेत्रे यत्र साधुषु | तिष्ठत्सु यो विधिः स उक्तः, इदानीमविहरिते क्षेत्रे साधुरहित च यो विधिस्तत्प्रतिपादयन्ताहहवंदनिमंतण शुरूहि संविट्ट जीवऽसदिहो। निबंध जोगगहणं निवेय नयणं गुरुसगासे ॥१०॥(भा.)
एवं विहरन्तः कचिदामादौ प्राप्ताः, तत्र च यदि सम्जी विद्यते ततश्चैत्यवन्दनार्थमाचार्यो व्रजति, सतश्च श्रावकी गृहागतमाचार्य निमन्त्रयति, यथा-प्रायोग्यं गृहाण, ततश्च यो गुरुसंदिष्टः स गृह्णाति । 'जी वसंदिहोति यो वा 'असंदिष्टः अनुक्तः स वा गृह्णाति श्रावकनिर्बन्धै सति, एतदुक्तं भवति-योऽसावाचार्येण संदिष्टः स थावत्रागच्छत्येव तावत्तेन श्रावकेणान्यः सबाटको दृष्टः, स च निर्बन्धग्रहणे कृते सति योग्यग्रहण-प्रायोग्यीपादानं करोति । ततश्च 'निवेयण ति अन्येभ्यः सङ्घाटकेभ्यो निवेदयति, यथा यदुत मया श्रावकगृहे प्रायोग्यं गृहीतं न तत्र भवनिःप्रवेष्टव्यम् । ततश्च 'नयणं गुरुसनासेति तत्प्रायोग्यं गृहीत्वा गुरुसमीपं भवति तत्क्षणादिव येनासाकुपभुङ्ग इति । इदानीं यदुक्तं प्राक् “अविहरिअविही इमो हौति"त्ति, सावाख्यानयनाहअविहरिअमसंदिहो बेइय पाहुडिभस मेहति । पासपउरखंभे नऽम्हे किंवा भुजति ११०१ (भा) ____ अविहरिते प्रामादी असंदिष्टा एव सर्वे भिक्षार्थं प्रविष्टाः, तत्र च भिक्षामटन्तः श्रावकगृह प्रविष्टाः, तत्र च 'वेइए'त्ति चत्वानि पबदन्ते तत्र च 'पाहुडिअमेत्तं गिण्हन्ति' प्राभृतिकामात्र यदि तत्र लभ्यते ततो गृहन्त्येव, अथाचार्यप्रायोग्य लभ्यते प्रचुरं वा लभ्यते ततः पाउनपउरलंभे सति इदमुख्यते 'णऽम्है 'चिन वयमाचार्यप्रायोग्यग्रहणे मिर्युक्ताः, किन्त्वन्ये,
दीप अनुक्रम [३२४]
SAKASCAM
Hrelinesirary.org
~ 176~